________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र क्षेत्रियो राजयक्ष्मा उपपतिश्च ।
"सत्यं मनोरमा रोमाः सत्यं रम्या विभूतयः।
किन्तु मत्ताङ्गनापाङ्गमङ्गलोलं हि जीवितम् ॥ ४८३ ॥” । अत्राद्यमद्धे बाध्यत्वेनैवोक्तं द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेनापि जीवितस्यास्थिरत्वं प्रतिपाद यद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति; न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गानामप्रतिपत्तेः । ध्वनिकारस्तु
" विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ ४८४ ॥" इति विरोधपरिहारमाह । तदयुक्तम् , शान्त-शृङ्गारयो रन्तर्यस्याभावात् । काव्यशोभा तु रसान्तराद् अनुप्रासमात्राद् वा स्यादेवेति ॥ २१ ।।
भिन्नाश्रयत्वं कर्तव्यमाश्रयैक्ये विरुद्धयोः। नैरन्तर्ये तु रसयोरन्तः कार्य रसान्तरम् ॥ २२ ॥
आश्रयैक्येऽभिन्नाश्रयत्वे सति विरुद्धयो रसोर्मिनाश्रयत्वं कर्तव्यम् । तथाहि-वीर-मयानकयोरेकाश्रयत्वे विरोध इति प्रतिपक्षगतत्वेन भयानको. निवेशयितव्यः । यथार्जुनचीरते
" समुत्थिते भयावहे धनुर्ध्वनौ किरीटिनः । ___ महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् ॥ ४८५ ॥" एकस्मिन्नेवाश्रये विरुद्धयो रसयोनिरन्तरत्वे पुनरन्तमध्ये रसान्तरं कार्यम् । यथा नागानन्दे शान्तरसैकमयस्य जीमूतवाहनस्य ' अहो ! गीतमहो ! वादितम् ' इत्यद्भतमन्तरे निवेश्य मलयवतीं प्रति शृङ्गारो निबद्धः । न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानेन विरोधो निवर्तते । यथा
१ व. क्षत्रीयो । २ अ. व. कामा । ३ अ. लोला । ४ व. ० द्विर० । ५ भ. व. नेन जी०।६ १.०दानाना० । ७ प..रित्रे । ८ व..रं का.।
For Private And Personal Use Only