________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
अलङ्कारमहोदधौ
अथ समुच्चयमाहकुर्वाणे कार्यमेकस्मिन् यत्रान्यदपि तत्करम् ।
असत्-सदुभयावेशात् त्रिविधः स समुच्चयः ॥ ७३ ॥ एकस्मिन् कस्मिंश्चित् कायं कुर्वाणे साध्यं साधयति स्पर्षया यत्र किमप्यन्यदपि हेत्वन्तरं तत्करं भवति । तदेव कार्य प्रति साधकतया पाप्रियते स समुच्चयः स चासतामशोभनानां सतां शोभनानामुभयेषां शोभनासोमनाना च समावेशात् त्रिविधः । तत्राद्यो यथा
" दुराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं .. गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमी
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया १ ॥९१२।। " अत्र विरहपीडां स्मरमार्गणेषु कुर्वत्सु तदुपरि प्रियतमदूरस्थित्याधुपात पीडाकारित्वाच्च सर्वेषामशोभनानां योगः।
द्वितीयो यथा" कुलममलिनं भद्रा मूर्तिमतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्प राजस्त एव तवाकुशाः ।। ९१३ ॥" . अत्रामलकुलादीनां शोभनानां योगः ।
तृतीयो यथा-- "पशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिज मुखमनक्षरं स्वाकृतेः । प्रमनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्पानि मे ॥ ९१४ ॥" १ भ. कश्चित् । २ प. व. शठः ।
For Private And Personal Use Only