________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ अककारमहोदधौ इन्दुत्वस्य प्रत्यक्षतो वदनेकुरादिनवोद्भेदरूपस्योद्गमस्य तरुणिम्नि, मोदत इति क्रियावाच्यस्य चेतनधर्मस्य प्रमोदस्योद्गमे सम्भवाभावात् बाधितस्वार्थेविकसितादिशन्दै रामणीयकप्रसरणादीनां तदेकनिष्ठत्वादीनामकस्मादुल्लसनादीनां दूरव्यवहितत्वादीनामभिनवोद्भिद्यमानतादीनामुन्नतत्वानमनवृत्यादीनां नेत्रानन्दनत्व-वृत्त्वादीनामभिनवप्रभवत्वादीनामुत्कर्षवत्वादीनां च गुणानां क्रमेण सादृश्यात् स्मितादीन पदार्थान् लक्षयद्भिः स्वसामान्यं विकसितत्वादिरूपं तेष्वेव समारोप्यते । अत्र च ताप्यप्रतिपत्तिद्वारेण स्पृहणीयत्व-सुरभित्वादयः सदासमिहितत्व-निदेशतित्वादयः सविस्मयज विलोकनीयत्वादयः पुनरस्त्रीकारादयः काठिन्यत्तित्व-वर्द्धिष्णुत्व-स्मरोद्दीपनत्वादयो जगजेतृत्व-स्मरसेनापुरस्सरत्व-जनमनःक्षोभकत्वादयः सन्तापापहारित्व-जगदाह्लादकत्वादयो मनोज्ञत्व-प्रसृमरत्वादयः स्फारत्वोच्छृङ्खलत्व-स्पृहणीयत्वादयश्च क्रमादतिशया ध्वन्यन्ते । इयं च सर्वत्र विकसितस्मितमित्यारोप्यारोपविषययोरुक्तत्वात् सादृश्यनिवन्धना सारोपोपचारविचित्रता । अस्यां चोपमानवाचिनां विकसितादिशब्दानां स्वार्थोपमितस्मितादिवस्तुपरत्वाद् वाच्यस्यात्यन्ततिरस्कारः । उपमेयानां च स्मितादीनामुपमानीभूतविकसितंपुष्पाद्यर्थसारूप्यप्रतिपत्तिद्वारेण सकलतद्धर्मध्वननं फलमबसेयम् ।
वैपरीत्ये यथा" उपकृतं बहु य(त)त्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदर्धेदीदृशमेव सदा सखे ! सुखितमास्स्त्र ततः शरदां शतम् ।।७०॥" अत्र साक्षात्प्रतिकूलवर्तित्वदर्शनाद् बाधितस्वार्था उपकृतोदयः शब्दा वैपरीत्यात् ' त्वं सर्वदैवास्माकं शत्रुत्वमाचरसि ' इत्यादिप्रकाशनरूपमतिशयं द्योतयितुमपकृतादीन् लक्षयन्ति । तैरेव चामीषां वाच्यमत्यन्तं तिरस्क्रियते । सथा सम्बन्धे कार्य-कारणभावादिरूपायां प्रत्यासत्तौ सत्यां वाच्यस्यान्यार्थसक्रान्तिरर्थान्तरसङ्क्रमणम् । यथा
१३. मरूपस्य । २ प. भाव० । ३ प. आरो० । ४ प. वृतत्व० । ५ व. जनवि० । ६ अ. वर्तित्व० । ७ अ. प. ०णुता । ८ प. मितादि । ९ व. ० सितसितपु० । १० प. भवता प्र । ११३. चिरं । १२ प. धतीदृ० । १३ प. ०कृतत्वाद. । १४ अ. दास्मा० । १५ व. ०न्धेन का० ।
For Private And Personal Use Only