________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
" निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनां शुचिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥ ७९२० अत्र नलिनी - मृगाङ्कयोर्मिथो दर्शनं विना जन्मनो निरर्थकत्वमिति शोभनत्वाभावप्रतीति।। एवमन्योन्यविनाभणितिभङ्ग्या चेयं काव्यं [का]मं चमत्करोति । द्वितीया यथा
44
----
Acharya Shri Kailassagarsuri Gyanmandir
मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।। ७९३ ।” अत्र तथाविधस्त्रीमित्राभावप्रयुक्तो नरेन्द्रसुनोरशोभनत्वाभावः । अथ विशेषणविच्छियांऽलङ्कारद्वयम् । तत्रादौ परिकरमाहपरिकरः साभिप्रायविशेषणः ॥ ४० ॥
२७९
क्वचिद भेदकसाम्येन कार्यसाम्येन वा क्वचित् । क्वचिच्चोभयसाम्येन यदप्रस्तुतगम्यता ॥ ४१ ॥ सम्मता सा समासोक्तिस्तत्र भेदकतुल्यता | श्लिष्टतौपम्य गर्भत्व - साधारण्यैस्त्रिधा भवेत् ॥ ४२ ॥
साभिप्रायाणि प्रतीयमानार्थगर्भाणि विशेषणानि यत्र स परिकरः प्रसन्न गम्भीरपदत्वादयं न ध्वनेर्विषयः प्रतीयमानांशस्य वाच्यपरिकरत्वात् । यथा - " राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाऽद्य पाण्डवव धूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः ।। ७२४ ॥ अत्र राज्ञ इत्यादिपदेषु सोत्प्रासत्वप्रतीतेः प्रसन्नगम्भीरपदत्वम् ।। ४० ।। अथ समासोक्तिमाह
For Private And Personal Use Only
21
ܕܙ
क्वचित कस्मिति काव्ये भेदकानां विशेषणानां साम्पेन साधारण्येन, न तु विशेषस्यापि श्लेषत्वप्रसङ्गात् । क्वचित् कार्याणां साध्यानां वा साम्येन क्वचिच्चो१ अ विनिद्रसू० । २ अन्यल० । ३ प धृतो ।