________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारसझेषि-परिशिष्टम् (६) कीर्तिः कौजनिकुञ्जमअनगिरि प्राक्छैलमस्ताचलं . विन्ध्योवींधर-शर्वपर्वत-महामेरूनपि भ्राम्यति
॥ ३०॥ देवः पङ्कजभूविभाव्य भुवनं श्रीवस्तुपालोद्भवैः
शुभ्रांशुद्युतिभिर्ययोभिरभितोऽलक्ष्यैर्वलक्षीकृतम् । कल्पान्तोऽधुतदुग्धनीरधिपयःसन्तापशङ्काकुल:
शके वत्सर-मास-वासरगण(णैः) सङ्ख्याति सर्गस्थितेः ॥ ३१ ॥ चित्रं चित्रं समुद्रात् किमपि निरग़मद् वस्तुपालस्य पाणे
र्यो दानाम्बुप्रवाहः स खलु समभवत् कीर्ति-सिहस्रवन्ती । साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां
शृङ्गोत्सङ्गेषु रङ्गस्यमरभुवि मुहुर्गाहते खेचरोवीम् पुण्यारामः संकलसुमनासंस्तुतो वस्तुपाला
तत्र स्मेरा गुणपणमयी केतकीगुल्मपङ्क्तिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भादू येन प्रौढप्रसरसुहृदा वासि[ता] दिग्विभागाः ।
॥ ३३ ॥ सेचं सेंचं स खलु विपुलवासना-वारिपूरैः
स्फीतां स्फाति वितरण-तर्वस्तुपालेन नीतः।। तच्छायायां भुवनमखिलं हन्त ! विश्रान्तमेतद्
दोलाकेलि श्रयति परितः कोर्तिकन्या च तस्मिन् ॥३४॥ श्रीवस्तपालयशसा विशदेन दूरावन्मोन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । .... नाभौ स्वयम्भुवि विशत्यपि निशिकं शंके स चुम्बति हरिः कमलामुखेन्दुम् ।।३५
स एष निःशेषविपक्षकालः श्रीवस्तुपाला प्रवमभुतानाम् ।
यः शङ्करोऽपि प्रणमिग्रजस्य विभाति लक्ष्मोपरिरम्भयोम्यः ॥३६ ॥ चीत्कारैः शकटवनस्य विकटैरवीयहेपारवै . रारावै रवणोत्करस्य बहलैबन्दीन्द्रकोलाहलैः। . नारीणामथ चच्चरीभिरशुभ-प्रेतस्य वित्रस्तके
- मन्त्रोच्चारमिवाचचार चतुरो यस्तीर्थयात्रामहम् . . ॥३७ ।। इति मलधारिश्रीनरेन्द्रसमसूरिकृस्ता वस्तुपालावारितः ।
For Private And Personal Use Only