________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
अलङ्कारमहोदधौ ..अत्राभिधाया अनियन्त्रणाद् द्वावप्यर्क-भूपा बाच्यौ। नियन्त्रणे तु ध्वनेरेव विषयः स्यात् ।
अथ विरोधमूलानलङ्कारानभिधित्सुः प्रथम विरोधमाहविरुद्धत्वमिवार्थानां विरोधो विषयैक्यतः ॥ १९ ॥
अर्थानां जाति-गुण-क्रिया-द्रव्यरूपाणां यद् विरुद्धत्वमिव विरोधस्य प्रमुख एवं प्रतिभासमानत्वात् । प्ररूढस्य तु तस्य नालङ्कारता । प्रत्युत दोषत्वप्रसङ्गात् । कस्माद् विरुद्धत्वमित्याह-विषयैक्यत एकाश्रयत्वात् भिन्नाश्रय त्वविरोधि पुनरसङ्गत्यादयो वक्ष्यन्ते स विरोधो नामालङ्कारः ।। ४९ ॥
अथास्य भेदसङ्ख्यामाहजातिश्चतुर्भिर्जात्यायैर्विरुद्धा स्याद् गुणस्त्रिभिः। क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥ ५० ॥ जातिर्जात्याद्यैर्जाति-गुण-क्रिया-द्रव्यैश्चतुर्भिविरूद्धा स्यादिति चत्वारो भेदाः। गुणश्च गुण-क्रिया-द्रव्यैस्त्रिमिविरुद्ध इति त्रयो भेदाः। क्रिया च क्रियाद्रव्याभ्यां द्वाभ्यां विरुद्धति द्वौ भेदौ । द्रव्यं द्रव्येणैव विरुद्धमेत्येको भेदः । इति विरोधस्य ते भेदा दश भवन्ति । तत्र दिग्मात्रमुदाहियते । जातेर्जात्या विरोधो यथा
" अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः।
सुभग ! कुरङ्गदृशोऽस्या विधिवशतस्त्वंद्वियोगपविपाते ॥ ८३६ ॥" एवं गुणादिभिर्जेयः।
गुणस्य गुणेन यथा.." सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते !। ___ द्विजपत्नीनां कठिना[:] सति भवति कराः सरोजसुकुमाराः ॥८३७॥" एवं क्रिया-द्रव्याभ्यां ज्ञेयः।
क्रियायाः क्रियया यथा-'परिच्छेदातीतः सकलवचनानामविषयः' इत्यादिः। अत्र जड इति ताप-क्रिययोर्विरोधः । एवं द्रव्येण ज्ञेयः ।
१ प. स्तव ।
For Private And Personal Use Only