________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अत्र म्लानकमलदलमिति रूपकेण म्लानत्वान्यथानुपपतेः मुहुर्मुहुः परिचुम्बनं कृतम् ' इति काव्यलिङ्गं ध्वन्यते ।
अथ कविप्रौढिनिर्मितश्चतुष्प्रकारः पदे यथा
64
+ राईसु चंदधवलासु ललिअमप्फालिऊण जो चावं । ऐक्कच्छत्तं चिअ कुणइ भुवणरत्रं विभतो ॥ २४८ ॥
"?
"
अत्र भुवनराज्यपदसहायेन वस्तुना 'सर्वैरप्युपभोगरूपस्मरादेश परैरेव निशाऽतिवाद्यते ' इति वस्तु प्रकाश्यते ।
त्वयाऽस्य
* " सहि । नवनिहुअणसमरंमि अंकपालीसहीह निविडांए । हारो निवारिउ चिअ उब्वरयंतो तदो कह रमिअं १ ।। २४९ ॥
99
१०७
अङ्कपाली आलिङ्गनं सैव सखी । निविडा घना, अन्तरङ्गा च । उब्वरयंतो द्वयोस्तृतीयतयाऽधिकीभवन् । अत्र वस्तुना हारच्छेदादन्यतरमन्यदेव रतमवश्यमभूत् । तत् कथय कीदृगिति व्यतिरेकः कथम्पद प्रकाश्यैः ।
1
66
8 विहलं खलं तुवं सहि ! दडूण कुडेण तरलतरदिहिं ।
+ रात्रिषु चन्द्रधवलासु कलितमास्फाल्य यश्चापम् | एकच्छत्रमेव करोति भुवनराज्यं विजृम्भमाणः ||
वारप्फंसमिसेणं अप्पा गुरुउत्ति पाडिअ विभिन्नो ॥ २५० ॥
"
* सखि ! नवनिधुवन समरेऽङ्कपालीसख्या निविडया | हारो निवारित एव, उद्धरन् ततः कथं रमितम् ? ||
6
अत्र नदीकूले लतागहने कृतसङ्केतमप्राप्तं गृहप्रवेशे च तत्र गच्छन्तं दृष्ट्वा पुनर्नदीगमनाय द्वारघातव्याजेन त्वया घटः स्फोटित इति मया ज्ञातम् ।
For Private And Personal Use Only
* विह्न (फ) लांखलां त्वां सखि ! दृष्ट्वा कुटेन तरलतरदृष्टिम् । द्वार स्पर्शमिषेण आत्मा गुरुक इति पातयित्वा विभिन्नः ||
१ व. इक्क० । २ प. च्चेय । ३ अ. तो क० | ४ प. ०काशः । ५ प. खवं ।