________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल - प्रशस्तिः (२)
तस्मादभूद जयपाल इति क्षितीशः प्रत्यर्थिपार्थिवकुलप्रलयाश्रयाशः । श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः
४०५
॥ ११ ॥
बन्धुः कनीयान् विजयी तदीय: श्रीभीमदेवोऽस्ति महीमहेन्द्रः । प्रवासदायिन्यपि वैश्विर्गो बभूव यस्मिन्नवनाभिलाषी ॥ १२ ॥ श्रियं चौलुक्यानां प्रकृतिमतिभेदेन विवशां वशीकृत्यामुष्मिन्नसमविनिवेशा [म] कृत यः । स नेताऽणैराजः समभवदिहैवान्वयवरे वरेण्यश्रीशाखा[म्बरम]णिरद्वैतसुभटः
॥ १३ ॥
भूयांस एव प्रथितप्रतापा यशस्विनस्तस्य सुता बभूवुः । प्रदीप्यते तेषु जयी विनिद्ररुद्रप्रसादो लवणप्रसादः अस्य शौण्डीर्यमदं परेषां यद्विक्रमो मानसमध्युवास । तदङ्गनानां च दृशो विकृष्य बलान् विलासान् विदधेऽश्रुवारि ॥ १५ ॥ तन्नन्दनः कुमुदकुन्दनिभैर्य शोभिर्विश्वानि वीरधवलो धवलीकरोति । यद्विक्रमः क्रमनिरस्त समस्तशत्रुर्मन्येऽद्य ताम्यतितमामहितानपश्यन् ॥ १६ ॥ चित्रं त्रिवन्नपि यत्प्रतापः प्रचण्ड मार्तण्डमहोमहीयान् । विरोधिवर्गस्य निसर्गसिद्धं भुजा महोष्माणमपाकरोति इतश्च - प्राग्वाटवंशध्वजकल्पकीर्तिः श्रीचण्डपः खण्डित चण्डिमाऽभूत् । उवास यस्मिन् गुणवारिराशौ चिराय लक्ष्मीप्रभुरेव धर्मः गुणौघहंसालिसरोजखण्ड श्वण्डप्रसादोऽस्य सुतो बभूव । यत्कीर्ति सौरभ्यतरङ्गितानि जगन्मुदेऽद्यापि दिगन्तराणि पत्युर्न दीनामिव विश्वनन्दनो बभूव सोमोऽस्य सुतः कलानिधिः । एकाSपि.. आशाराजः शस्यधीस्तस्य सूनुर्जज्ञे विज्ञश्रेणिसीमन्तरत्नम् । येनाssतेने [न] क्वचिद् वालसङ्गश्चित्रं चक्रे नाप्यलीकप्रसक्तिः ॥ २१ ॥
॥ १७ ॥
॥ १९ ॥
For Private And Personal Use Only
॥ १४ ॥
॥ १८ ॥
.112011
तस्याभवन्निर्मलकर्मकारिणी कुमारदेवीति सधर्मचारिणी ।
असूत सा नीतिरिवातिवाञ्छितमदानुपायांश्चतुरस्तनूरुहान् ॥ २२ ॥ लूणिगः प्रथमस्तेषु मल्लदेवस्ततोऽपरः । वस्तुपालः सुधीरस्मात् तेजः पालोऽथ धीनिधिः ॥ २३ वंश भीमौलिधम्मिल्लं मल्लदेवं कथं स्तुवे ? | यस्य धर्मधुरीणस्य विवेकः सारथीयते ॥ २४ ॥