________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अत्र फलकगतसागरिकाप्रतिविम्बदर्शनाजाताभिलाषमात्रस्य वत्सराजस्य तथाविधसङ्गमेच्छाविरहात् तटस्थस्येवेयमुक्तिरिति । श्लेषानुगृहीतोपमाप्राधान्येन प्रस्तुतो रसो गुणीकृतः ।
तथा नातिनियूंढे त्यन्तं निर्वाहं गतैर्यथा"कोपात् कोमललोलबाहुलतिकापाशेन बध्ध्वा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निङ्गतिपरः प्रेयान् रुदत्या हसन् ॥ २१३ ।। " अत्र रूपकमारब्धमप्यनियंदं रसोपकाराय ।
___ न त्वेवं यथा" स्वश्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन ।
उद्घाद्य मे प्रविष्टा देहगृहं सा हृदयचौरी ॥ २१४ ।।" अत्र चौरी नयनद्वारमित्येतावदेव सुन्दरं न त्वैपरं रूपणम् । तथा निर्वाहेऽप्यङ्गतां गतैः अङ्गता रसपोषकत्वं प्राप्तैर्यथा" श्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान्
गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान्
हन्तैकस्थं कचिदपि न ते मीरु ! सादृश्यमस्ति ॥ २१५ ।। " अत्र तद्भावाध्यारोपॅरूपनिदर्शनानुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि रसोपचयाय ।
न त्वेवं यथा" न्यश्चत्कुञ्चितमत्सुकं हसितवत् साकूतमाकेकर
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । १५. कूटस्थ०, . ०स्थेवे० । २ व. चारी० । ३ प. •त्र न० । ४ भ. गतैर्यः । ५ म. दंड.। ६५. रोपनि० । .. निर्वहि ।
For Private And Personal Use Only