________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६
अलङ्कार महोदधौ
अत्र व्यलीकनिःश्वासोत्सर्जनं वातस्य स्वरूपमेव ।
हेतूत्प्रेक्षा यथा
" सैषा स्थली यत्र विचिन्वता त्वां संस्तं मया नूपुरमेकमुर्व्यम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ ७४५ ।। "
अत्र बद्धमौनत्वस्य विश्लेषदुःखहेतुः ।
Acharya Shri Kailassagarsuri Gyanmandir
अशीतिर्निकषे पुनः ॥ २८ ॥
निकषे पर्यन्ते पुनरस्या उत्प्रेक्षाया अशीतिरेव भेदाः ||२८||
कुत इत्याह
द्रव्ये हेतु - फलोत्प्रेक्षा न यत् सम्भविनी क्वचित् ।
यद् यस्मात् कारणाद् द्रव्यविषये हेतूत्प्रेक्षा फलोत्प्रेक्षा च कुत्रापि न सम्भवति । केवलं स्वरूपोत्प्रेक्षैव तस्मिन्निति तदीयाः षोडश भेदाः पात्यन्त इति ।
वाच्यैवेत्थं स्थिता सेयं द्वात्रिंशर्डीऽपरा पुनः ॥ २९ ॥ सेयमुत्प्रेक्षा वाच्यैवैवमशीतिभेदत्वेन स्थिता । अपरा पुनः प्रतीयमानोत्प्रेक्षा द्वात्रिंशद्विधैव ।। २९ ।।
कथमित्याह
निमित्तस्यानुपादानं न भवत्येव तत्र यत् । स्वरूपात्प्रेक्षणं नापि तत्सङ्ख्या स्याद् यथोदिता ॥ ३० ॥
यद् यस्मात् कारणात् तत्र तस्यां प्रतीयमानोत्प्रेक्षायां निमित्तस्य हेतोरनुपादानं न भवत्येव । इवाद्यनुपादाने निमित्तस्थाकीर्तने चोत्प्रेक्षणस्य निष्प्रमाणत्वात् तथा स्वरूपोत्प्रेक्षणमप्यस्यां न दृश्यते । ततोऽस्याः सख्या यथोदिताद्वात्रिंशत्प्रमाणैव ॥ ३० ॥
१ अ ०वित । २ प श्रस्तं । ३ प ०मेव० ४ प ०श पं० । ५ अ. ग्वाद्यु० । ६ अ. ०णकस्यातू ।
For Private And Personal Use Only