________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
अलकारमहोदी " अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् ।
कम्बुकण्ठ्याः क्षणे कण्ठे कुरु कण्ठातिमुद्धर ॥९६६ ॥" अत्र शृङ्गारोचितायामुपनागरिकायां परुषवर्णत्वं विरुद्धम् ॥ ९१ ॥
अथ यमकदोषमाहपादत्रयगतत्वेन यमकं न प्रयुज्यते । पादत्रयाश्रितमेव यमकं न प्रयोक्तव्यम् । यथा" भुजङ्गमस्येव मणिः सदम्भा [ग्राहावकीर्णेव नदी सदम्भाः।] दुरन्तता निर्णयतोऽपि जन्तोः कर्षन्ति चेतःप्रमुखैः सदम्भा [:]॥९६७॥" अत्र तृतीयपादे यमकं नास्ति ।
- अथोपमादोषानुपक्रमते___अथेदमुपमादोषजातं किमपि कथ्यते ॥ ९२ ॥
अथेत्यनुप्रासदोषानन्तरं उपमाया दोषजातं दूषणवृन्दं किमपि स्तोकं कथ्यतेऽभिधीयते ॥ ९२ ॥
अथ दोषजातमेवाह-- जाति-प्रमाणयोन्यूनाधिकत्वमुपमानगम् ।
धर्माश्रितोऽधिकन्यूनभावोऽप्यस्यां न सम्मतः॥९३ ॥ उपमानगमुपमानस्थितं जातेः प्रमाणस्य च न्यूनत्वमधिकत्वं च । सथा धर्माश्रितो धर्मसङ्ख्याविषयोऽधिकभावो न्यूनभावश्चास्यामुपमायां न सम्मतो नामीष्टः। तत्र जातिन्यूनत्वं यथा-' चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' प्रमाणन्यूनत्वं यथा-वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।'
जात्यधिकत्वं यथा" अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिमित्सुरिव प्रजाः ॥ ९६८ ॥"
For Private And Personal Use Only