________________
Shri Mahavir Jain Aradhana Kendra
३१४
अलङ्कारमहोदधौ
प्रश्नाभावपुरःसरा प्रश्नपुरःसरा चेति सा द्विधा । तस्यां च द्विरूपायामपि परित्याज्यं वस्तु क्वचित् शाब्दं शब्दप्रतिपादितं क्वचिचार्थमर्थगम्यमिति चतुविधा चतुष्प्रकारा । तत्राप्रश्नपूर्विका शाब्दव्यवच्छेद्या यथा
अत्र प्रश्नो नास्ति ।
www.kobatirth.org
" हि धर्मे धनधियं मा धनेषु कदाचन ।
19
सेवस्व सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥ ९०४ ॥
"
मा धनेषु' इत्यादिषु च शाब्दं व्यवच्छेद्यम् । अर्थे परित्याज्या यथा-
64
" कौटिल्यं कचनिचये कर-चरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। ९०५ ।।
अत्र प्रश्नो नास्ति । कौटिल्यादयो नान्यत्र हृदयादौ सन्तीति व्यवच्छेद्यं
गम्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
--
व्यवच्छेद्यम् ।
अत्र क इत्यादिप्रश्नः । न तु काञ्चनेत्यादि शाब्दं व्यवच्छेद्यम् । आर्थव्यवच्छेद्या यथा
अत्र किमित्यादिः प्रश्नोऽस्ति
प्रश्नपूर्विका शाब्दव्यवच्छेद्य । यथा
कोऽलङ्कारः सर्वा शीलं न तु काञ्चननिर्मितः ।
किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ।। ९०६ ।।
"
" किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
*
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ।। ९०७ ॥
ܕ
नान्यन्नारीनितम्बादिकमित्याद्यार्थ
For Private And Personal Use Only
" विलङ्घयन्ति श्रुतवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । बिभर्त्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥ ९०८ ॥ "
१ अ. ०दि च । २ व. ०तध्ये ० ।