________________
Shri Mahavir Jain Aradhana Kendra
२५२
अलङ्कार महोदधौ
इह परिमलो त्रिमर्द्दनम् । अत्र पादत्रय आरोपविषयारोप्ययोः समासस्थितत्वात् समस्तं रूपकम् । अन्त्यपादे त्वपनुतिः । अन्तर्धानरसिकत्वं च कापालिक्या एव धर्मो न रात्रेरचेतनत्वेन रसिकत्वाभावादतस्तेन रूपकमेव साध्यते, नोपमेति सन्देहसङ्कराशङ्का न कार्या ।
असमस्तं यथा
www.kobatirth.org
66
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ।। ६९५ ।। "
अत्र द्वयोरप्यसमासस्थितत्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
66
समस्तासमस्तं यथा -
" स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाऽम्बु कुचकुम्भयोः । दोलता - पल्लवे पाणी पुष्पं सखि ! नखार्चिषः ।। ६९६ ।।
"
अत्र मुखेन्दावित्यादौ समासः, स्मितं ज्योत्स्नेत्यादौ त्वसमासः ।
यथा वा
नमस्तुङ्ग शिरचुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।। ६९७ ।। "
अथ साङ्गस्यैव भेदान्तरमाहश्रौतार्थारोपणीयस्थ मेकदेशविवर्ति च ।
श्रोता: केचित् शब्दोपात्ताः केचिदप्याथ अर्थसामर्थ्यलभ्या ये आरोपणीयास्तेषु तिष्ठति यत् तदेकस्मात् कस्मादप्यारोपविषयाद् विवर्त्तते व्यावर्तते यदि वाऽन्यान् परित्यज्यैकस्मिन्नप्यारोपविषये विशेषेण वर्तते इति एकदेशविवर्ति च साङ्गं रूपकं भवति । तत्रास्याद्यो मेदो यथा
1
" अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम् ।
मुखं मुक्ताचो धत्ते धर्माम्भःकण - मञ्जरी ।। ६९८ ।।
17
१ अ. अत्रा० । २ अ ०रुचं ।
For Private And Personal Use Only