________________
Shri Mahavir Jain Aradhana Kendra
६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गस्त्रे
1
पादानस्वरूपा: । 'मनुस्साणं' मनुष्याणाम् 'पाताला' पातालाः समुद्राः वव 'अरिमा' अतार्याः अतीव दुस्तराः यथाऽल्लसत्त्वानां समुद्रो न लंघनीयः भवति, तथाऽल्पसत्वानां मातृपितृस्त्रजनादीनां पारस्परिकाः सम्बन्धाः अनुल्लंघनीयाः भवन्ति । ' जत्थ' यत्र यस्मिन संगे 'कीवा' क्लीवा असमर्थाः कातराः पुरुषाः 'किस्संति' क्लिश्यन्ति = क्लेशमनुभवन्ति विविधमभेदभिन्नसंसारचक्रे एवाऽऽवि - शन्ति । कथं भूतास्ते पुरुषाः - ये संसारमेव विशन्ति तत्राह - 'नाइसंगेहि मुच्छिया ' ज्ञातिसंगैः पुत्रकलत्रादिसंवन्धैः मूच्छिता आसक्ताः सन्तः स्वजनसंसर्गस्नेहो मनुष्याणामतिदुस्तरः समुद्र इव । अस्मिन् स्नेहे संसक्तोऽसमर्थः पुरुषार्थचतुर्थ परमपुरुषः पतिपुरुषोऽतीव क्लिश्यतीति महतां विमर्शः ॥ १२ ॥ मूलम् - तं च भिक्खू परिन्नाय सर्वत्रे संगो महासंवा । जीवीयं नावकखिज्जा सोच्चा धम्ममणुत्तरं ॥ १३ ॥
छाया -- तं च भिक्षुः परिज्ञाय सर्वे संगा महास्रवाः । जीवितं नावकांक्षेत श्रुत्वा धर्ममनुत्तरम् ॥ १३ ॥
मनुष्यों के लिये तात्कालिक अनुकूल वेदनीय है, न कि परिणाम के लिये, परिणाम में तो ये सम्बन्ध अल्प जीवों के लिये समुद्र के जैसे दुस्तर हैं जिनमें स्वजन संसर्ग से प्रेमवशात् आसक्त होकर कायरजन नाना प्रकार के क्लेश का अनुभव करते हैं या संसार चक्र में परिभ्रमण करते हैं ||१२||
शब्दार्थ - ' भिक्खू - भिक्षुः' साधु 'तं च-तं च' उस ज्ञाति सम्बन्ध को 'परिन्नाय - परिज्ञाय' ज्ञपरिज्ञा से अनर्थकारक जानकर प्रत्याख्यानपरिज्ञासे' छोड देवें क्योंकि 'सव्वे संगा-सर्वे संगाः सभी सम्बन्ध
પાશ રૂપસ’'ધ સમુદ્રની માફક અતિ દુસ્તર હોય છે. જેમ અલ્પ પરાક્રમી સમુદ્રને પાર કરી શકતા નથી તેજ રીતે અલ્પ પરાક્રમવાળા પુરૂષને માતા-પિતા વિગેરે સ્વજનાદીઓના સંબધ છેડવે તે ઘણું! જ મુશ્કેલી ભર્યાં છે કે જે સરંગમાં કાયર પુરૂષ! દુઃખ ભાગવ્યા જ કરે છે. તે કાયર પુરૂષ! કેવા ડે.ય છે ? તે માટે કહે છે કે તેઓ પુત્રકલત્રાદિ સબન્ધમાં ઘણા જ આસક્ત થઈને તેમાં જ રચ્યાપચ્યા હ।વાથી પરમ પુરૂષારૂપ મેક્ષ મેળવવા પ્રયત્ન કરી શકતા નથી. અને સ`સારરૂપી સમુદ્રમાં જ ભ્રહણ કર્યા કરે છે. ૧૨૫
સૂત્રકાર સાધુને ઉપદેશ આપતાં આ પ્રમાણે વિશેષ કથન કરે છે शब्दार्थ' - 'भिक्खू - भिक्षुः' सधु 'तं च-तंत्र' ते ज्ञाति संमंधने 'परि न्नाय - परिज्ञाय' ज्ञपरिज्ञाथी अनर्थ ।२९ लागीने प्रत्याभ्यान परिज्ञाथी छोड़ी संबंध 'महाचवा - महास्रवाः' [महान
'सव्वे संगा - सर्वे संगा' मधा
For Private And Personal Use Only