________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र, शु. म. ५ उ. २ नारकीयवेदनानिरूपणम् ....१७: ' अन्वयार्थ:-(सया) सदा-सर्वकाल (जलं नाम) ज्वलन्नाम स्थानमस्ति 'महंत' महत् 'निह' निहं-पाणिघातस्थानं (जसि) यस्मिन् निहे (अकट्ठो) अकाष्ठः काष्ठमन्तरेणैव (जलंतो) ज्वलन्-देदीप्यमानः (अगणी) अग्नि स्तिष्ठति (केइ) केऽपि (बहु कूरकम्मा) बहु क्रूरकर्माणः (चिरद्वितीया) चिरस्थितिकाः-प्रभूतकालं तत्र वासं कुर्वाणाः तत्र नरके (बद्धा) बद्धाः (अरहस्सरा) अरहःस्वरा 'उच्चस्वरेण अव्यक्तदीनस्वरमुच्चारयन्तः (विट्ठति) तिष्ठन्तीति ॥११॥ ___टीका-'सया' सदा-सर्वदा 'जलं नाम' बलन् अतिशयेन दीप्यमानम् अत्युष्णस्थानमस्ति, तत्स्थानम् , न अल्पम् अपि तु 'महंत' महत्-अतिशयेनोन्नतमस्ति तत् स्थानम् । 'निह' निहं-निहन्यन्ते प्रागिनः कर्मवशाद यस्मिन तनिहम् आघातस्थानं नारकजीवानां माणिनाम् नरकस्थानमित्यर्थः, 'जंसी' यस्मिन् स्थाने 'अगणी अकटो' अग्निरकाष्ठ:-काष्ठादीन्धनमन्तरेणैवाऽग्निः 'जलंतो' ज्वलन-देदीप्यमानः उष्णरूपस्वाद , विनैव काष्ठं यत्राऽग्निः प्रज्वलति, तत्राऽग्नौ । उस नरक में बांधे हुए वे 'अरहस्सरा-अरहस्वराः' दीन चिल्लाते हुए 'चिट्ठति-तिष्ठन्ति रहते हैं ॥११॥ ___ अन्वयार्थ-सदैव जलता हुआ एक घडा प्राणियों के घात का स्थान है। उस स्थान में काष्ठों के विना ही अग्नि जलती रहती है। क्रूरकर्मा और दीर्घकालीन स्थिति वाले नारक बहुत समय तक वहां बांध दिये जाते हैं और वे ऊंचे स्वर से आक्रन्दन करते हैं ॥११॥ ___टोकार्थ-सदा देदीप्यमान एक अत्यन्त उष्ण स्थान है। वह स्थान छोटा नहीं, बहुत बडा है। वह कर्म के वशीभूत प्राणियों के घात का स्थान है । उस स्थान में काष्ठ आदि ईधन के विना ही सदा निवास ४२पापामा छ 'बद्धा-बद्धाः' ते न२४i Hit तसा 'अरहसरा-अरहःस्वराः' दीन-यापात्र-शुभ पातi 'चिटुंति-तिष्ठन्ति' २७ छ. ॥११॥ ....
સૂત્રાર્થ–નરકે માં નારકેને ઘાત કરવા માટે એક ઘણું જ વિશાળ સ્થાન છે. તે સદા પ્રજવલિત રહે છે. તે સ્થાનમાં કાષ્ઠ નાખ્યા વિના જ અગ્નિ પ્રજવલિત રહે છે ફૂરકમ અને દીર્ઘકાલીન આયુરિથતિવાળા નારકેને તે સ્થાનમાં લાંબા સમય સુધી બાંધી રાખવામાં આવે છે. ખૂબ જ ઉષ્ણુતાથી અકળાવાને કારણે તેઓ કરુણ આકંદ કર્યા કરે છે. ૧૧ : "
ટીકર્થ–ત્યાં સદા આગથી દેદીપ્યમાન એક ઉણુ સ્થાન છે. તે સ્થાન ઘણું જ મેટું છે. તે સ્થાનમાં કાષ્ઠ આદિ ઈધન વિના જ અગ્નિ સદા પ્રજવલિત રહે છે. પ્રાણાતિપાત આદિ પાપકર્મ કરનારા જેનું તે ઘાત
स० ५३
For Private And Personal Use Only