________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६५५
समार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् इत्यादि । area शास्त्राभ्यासेन सावये एवं कर्मणि तदध्येतृणां प्रवृत्तिर्भवति । तदेतत्पूर्व प्रदर्शितशस्त्रशास्त्राभ्यासेन जायमानं वीर्यं बालवीर्यमित्यभिधीयते । तथा - एके केन पापोदयात् 'मंते' मन्त्रान् मारणकार्ये विनियुज्यमानान् अश्वमेध - नरमेध - गोमेध - श्येनादियागार्थम्, 'अहिज्जेती' अधीयते, तेषामध्ययनं कुर्वन्ति अध्यापयन्ति च । कथंभूतान मन्त्रान् 'पागभूय विहेडिगो' माणभूतविहे टकान् प्राणिनः - द्वीन्द्रियादयः, भूतानि पृथिव्यादीनि तेषां विविधप्रकारेण हेटकान मारकान मन्त्रान् पठन्तीति ॥४॥
मूलम् - मायिणो कट्टु माया य कामभोगे समारभे । हंता छेत पगर्भित्ता आयसायानुगामिणो ॥५॥ छाया - मायिनः कृत्वा मायाश्च कामभोगान् समारभन्ते । हन्तारश्छेत्तारः कर्त्तयितार आत्मसातानुगामिनः ॥५॥
9
Acharya Shri Kailassagarsuri Gyanmandir
कामादि विषयक अशुभ अनुष्ठान ही उस शास्त्र का विषय है । जो ऐसे शस्त्र या शास्त्रका अभ्यास करते हैं, उनकी प्रवृत्ति सावध कर्मों में ही होती है इन शास्त्रों के अभ्यास से उत्पन्न होनेवाला वीर्य बालवीर्य कहलाता है । तथा कोई कोई लोग पापकर्म के उदयसे मन्त्रों को मारण कार्य में प्रयुक्त करते हैं और अश्वमेध, नरमेध, गोमेध, एवं श्येनयाग आदि में प्रयुक्त करने के लिये उन्हें पढते हैं और पढाते हैं वे मंत्र कैसे है ? सोकहते हैं - 'प्राणभूयविहे डिगो' हीन्द्रियादिप्राणी, और पृथिवी आदि भूतों को मारने वाले हैं ऐसे मन्त्रों को पढ़ते पढाते हैं ||४||
વિષય છે. જેઓ આવા પ્રકારની શસ્ત્ર વિદ્યા અથવા શાસ્ત્રને અભ્યાસ કરે છે, તેએાની પ્રવૃત્તિ સાવદ્ય કર્મોમાં જ હોય છે. આવા પ્રકારના શાઓના અભ્યાસથી ઉત્પન્ન થવાવાળા વીય ને માલવીય કહેવામાં આવે છે.
તથા કેાઈ કાઈ લેાકેા પેાતાના પાપ કર્મના ઉદયથી મ ંત્રાને મારણુ કામાં પ્રયુક્ત કરે છે, અને અશ્વમેઘ, નરમેઘ, ગામેષ, અને સ્પેન યાગ વિગેરેમાં પ્રયુક્ત કરવા શીખે છે. અને શીખવાડે છે. એ મ`ત્રો કેવા છે ? ते तावतां डे छे- 'पाणभूयविहे डिणेा मे धन्द्रिय वगेरे आणी पृथ्वी आहि भूताने भारवा वाणा होय छे, तेवा मंत्रीने शीपेशीजवाड़े छे. ॥४॥
For Private And Personal Use Only