________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे सोऽन्तःकरणस्यापि-अपदनुष्ठानेभ्यो विरतिं कुर्यात् । मनसापि कमपि पदार्थ न सेवेत । 'पावकं च परिणाम' पापकं च प्राणातिपातादिरूपं परिणामम्, तथा-'तारिसं' तादृशं पापरूपम् 'भासादोस' भाषादोषं च संहरेत, मनोवाकायगुप्तः सन् दुर्लभं सत्संघमं पण्डितमरणं वाऽ प्राप्य अशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥१७॥ मूलम्-अणुं माणं च मायं च तं पडिन्नाय पंडिएं।
सातागारवणिहुए उवसंतेऽणीहे धरे ॥१८॥ छाया--अणु मानं च मायां च तत्परिज्ञाय पण्डितः ।
सातागौरवनिभृत उपशान्तोऽनीहश्चरेत् ॥१८॥ केवल बाह्य इन्द्रियों के विषय से ही उपरत न हो परन्तु अन्तःकरण मन को भी असत् अनुष्ठान से विरत करले । मन से किसी परपदार्थ का सेवन न करे, अप्रशस्त संकल्प विकल्प न करे, जीवन मरण की कांक्षा न करे । रागद्वेष न करे । पापरूप परिणाम को तथा भाषा संबंधी दोषों को भी त्याग दे। तात्पर्य यह है कि मन, वचन और काय का गोपन करके, दुर्लभ संयम को प्राप्त करके समस्त कर्मों का क्षय करने के लिए पण्डितमरण का सम्यक प्रकार से पालन करे ॥१७॥ 'अणुंमाणं च मायं च' इत्यादि ।
शब्दार्थ-'अणुं माणं च मायं च-अणुं मानं च मायां ध' साधु थोड़ा भी मान और माया न करे 'तं परिण्णाय-तत्परिज्ञाय' मान और माया का धुरा फल जानकर 'पंडिए-पण्डितः' विद्वान् पुरुष 'सातागारનહીં પણ અતઃકરણ અને મનને પણ બેટા અનુષ્ઠાનેથી રિકી દે મનથી કેઈન પણ પારકા પદાર્થનું સેવન ન કરવું. અપ્રશસ્ત સં૫ વિકલપ કરવા નહીં જીવન મરણની ઈરછા ન કર. શગદ્વેષ ન કરે. પાપરૂપ પરિણામને અથવા ભાષા સંબંધી દેને પણ ત્યાગ કરે. કહેવાનું તાત્પર્ય એ છે કે મનવચન, અને કાયનું ગેપન (છૂપાવવું) કરી ને દૂર્લભ એવા સંયમને પ્રાપ્ત કરીને સઘળા કમેને ક્ષય કરવા માટે પંડિત મરણનું સારી રીતે પાલન કરવું. ૧૭ળા
अणुं माणं च माय ध' त्यादि
An:--'अjमाणं -अणुं मानं च मायाँ च' साधु थाई ५ भान अनभायाया न शो 'तं परिण्णाय-तत्परिज्ञाय' मान भने मायानुं मम ३०
For Private And Personal Use Only