________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् मूलम्-पाणे य णाइवाएज्जा अदिनं पि य णादए।
सादियं णे मुंसं बूया एस धम्मे वुसीमओ॥१९॥ छाया--प्राणांश्च नातिपातयेत् अदत्तमपि च नाऽऽददीत ।
___ सादिकं न मृपा ब्रूया देष धमों वृषिमतः ॥१९॥
अन्वयार्थः-पाणे य णावारज्ज!) प्राणान् पविधजीवनिकायान् नाति पातयेत्-न विराधयेत् (अदिन्नं पि य पादप) च पुनः अदत्तमपि नाददीत-परे गादत्तं दन्तशोधनमात्रमपि न गृह्णीयात् (सादियं मुसं ण वूया) सादिकं मायाँ कृत्वा मृषा न ब्रूयात् (बुपीमओ एस धम्मे) वृषिमतः-संयमिनः तीर्थकरस्य वा प्रारनिर्दिष्टो धर्मः श्रुत बारित्ररूप इति ॥१९॥ ज्ञानी पुरुष सुख भोग आदि की अभिलाषा न करे। तथा क्रोधादि कषायों को त्याग कर मदेव समभाव के ही अनुष्ठान में तत्पर रहे।१८॥ 'पाणे प णाइवाएज्जा' इत्यादि।
शब्दार्थ-'पाणे य णाहवाएज्जा-प्राणान् नातिपातयेत्' प्राणियों का घात न करे 'अदिन्नं पिय णादए-अदत्तमपि च नाऽऽदीत' न दी हुई चीज न लेवें 'सादियं मुसं ण ब्रूया-सादिकं मृषा न ब्रूयात्' माया करके मिथ्या न बोले 'बुसीमओ एस धम्मे-वश्यस्य एषः धर्मः' जितेन्द्रिय पुरुषको यही धर्म है ॥१९॥ ___ अन्वयार्थ-प्राणियों की हिंसा नहीं करनी चाहिए, अदत्तादान अर्थात् पर के द्वारा विना दिये हुए तृणमात्र भी नहीं ग्रहण करना વિચાર કરીને જ્ઞાની પુરૂષે સુખ લેગ વિગેરેની ઈચ્છા કરવી નહીં. તથા ક્રોધ, માન માયા અને તેમને ત્યાગ કરીને હરહમેશા સમભાવના અનુષ્ઠાનમાં તત્પર રહેવું જોઈએ. ૧૮
'पाणे य णाइवाएज्जा' त्यादि
२०७४ा- 'पाणे य नाइवाएज्जा-प्राणान् नातिपातयेत्' प्राणायाना धात न ४३ 'अदिन्नं पि य णादए-अदत्तमपि च नाऽऽददीत' याच्या विनानी यी नसे 'सादियं मुसं ण बूया-सादिकं मृषा न ब्रूय त्' भाया परीन न बोले 'बुसीम ओ एस धम्मे-वश्यस्य एषःधर्म' तेन्द्रिय ५३पना मे४ ५ छ. ॥१६॥ જ અન્વયાર્થ–પ્રાણીની હિંસા કરવી ન જોઈએ. અદત્તાદાન–અર્થાત અન્ય દ્વારા આપ્યા વિના એક તૃણમાત્ર પણ લેવું ન જોઈએ. માયા કરીને
For Private And Personal Use Only