________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समथार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ७१३
अन्वयार्थ:--'झाणजोग) ध्यानयोग-ध्यानं मनोनिरोधलक्षणं धर्मध्यानादिकम् , तत्र योगः-विशिष्टमनोवाकायव्यापार स्तम् (समाहर्ट्स) समाहृत्य सम्य. गुपादाय (सनसो कार्य विउसेज्ज) सर्वशः-सर्वप्रकारेण कायं-देहमकुशलयोगप्रवृत्तं व्युस्सृजेत्-परित्यजेत् (तितिकावं परमं गच्चा) तितिक्षा-परीपहोपसर्गसहनलक्षणां परमां-प्रधानां ज्ञात्वा (आमोक्खाय परिवरज्जासि) आमोक्षायमोक्षपर्यन्तम् अशेषकर्मक्षयो यावद्भवेत्तावत्पर्यन्तं परिव्रजेद-संयमानुष्ठानं कुर्यात् (निवेमि) इति ब्रवीमि ॥२६॥ __टीका--अध्ययनार्थमुपसंहरन्नाह-'झाणजोग' इत्यादि । 'झाण' ध्यानम्मनसो निरोधस्वरूपम्, धर्मध्यानादिकं वा-तस्मिन् ध्याने योग:-विलक्षणमनोवाकायव्यापारः, तं तादृशं शनयोगम् 'समाहर्ट्स' समाहृत्य-सम्यगुपादाय 'कार्य' शरीरम्-अकुशलकाययोगमवृत्तम् 'विउसेज्ज' व्युत्सृजेत्-परित्यजेत् । 'सबसो' सर्वतः सर्वप्रकारेण कस्यापि-कथमपि यथा पीडा न भवेत् । तथा हस्तपादादि
पारयेत् । तथा-'तितिक्वं' तितिक्षा-शान्ति परीषहोपसहनस्वरूपाम् 'परम' ___ अन्वयार्थ-ध्यानयोग को सम्यक् प्रकार से ग्रहण करके, पूर्णरूपेण काय का व्युत्सर्ग करे अर्थात् शरीर को अकुशल व्यापार में प्रवृत्ति न होने दे । तितिक्षा अर्थात् विविध प्रकार के परीषहों और उपसर्गों संबंधी सहिष्णुता को उत्तम समझ कर समस्त कर्मों का क्षय जब तक न हो जाय तब तक संयम का पालन करे।
त्ति बेमि-ऐसा मैं कहता हूँ ॥२६॥ टीकार्थ---अध्ययन के अर्थ का उपसंहार करते हुए सूत्रकार कहते हैं-ध्यान अर्थात् चित्त के व्यापार के निरोध या धर्मध्यान आदि में योग को धारण करके. अकुशल व्यापार में प्रवृत्त शरीर का परित्याग करे।
અન્વયાર્થ– સારી રીતે ધ્યાન ને ગ્રહણ કરીને પૂર્ણ રૂપથી કાયને ત્યાગ કરે. અર્થાત્ શરીરને અકુશલ પ્રવૃત્તિમાં પ્રવૃત્ત બનવા ન દે. તિતિક્ષા અર્થાત અનેક પ્રકારના પરીષહ અને ઉપસર્ગ સંબંધી સહિણુ પણાને ઉત્તમ સમજીને સમસ્ત કર્મોને ક્ષય જ્યાં સુધી ન થાય ત્યાં સુધી સંયમનું पासन ४२ 'त्ति बेमि' मा प्रमाणे ४७. ॥२६॥
ટીકાર્ય–અધ્યયનના અર્થને ઉપસંહાર કરતાં કહે છે કે-ધ્યાન અથવા ચિત્તના વ્યાપારનો નિરોધ (કવું) અથવા ધર્મધ્યાન વિગેરેમાં વેગને ધારણ કરીને, અકુશળ વ્યાપારમાં પ્રવૃત્ત શરીરને ત્યાગ કરે. પિતાના
स० ९०
For Private And Personal Use Only