________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
तेष्वपि प्राणातिपातविरतिः सर्वेभ्यः श्रेष्ठा, एतस्या सर्वानुकूलस्वात्, अत एवस्था एवं गरीयस्त्वं प्रतिपादितं शास्त्रे -
'उडूमहे तिरियं वा, जे पाणा तस्थावरा । सन्वत्थ विरिति कुज्जा, संतिनिव्वाणमाहिये ॥१॥ छाया - ऊर्ध्वमधस्तिर्यगू वा, ये प्राणा, खसस्थावराः । सर्वत्र विरतिं कुर्यात् शान्तिनिर्वाणमाख्यातम् ॥ १॥ इति सर्वत्र ऊधस्तिर्यगू वा प्राणिनः सन्ति तेभ्यो विरतिं कुर्यात् तेषां प्राणप्रियाणां प्राणिनां प्राणान् नानिपातयेत् इत्येवं कुर्वतः शान्तिस्वरूपो मोक्षो भक्तीत्याख्यातं तीर्थंकरादिभि रितिभावः ॥
साधुषदपि मानं मायां वा न कुर्यात् । मानमाययोः फलं न समीचीनमिति विचार्य पण्डितः सुखभोगादिकं न समीहेत । तथा क्रोधादिकषायान् परित्यज्य सर्वदा संयमानुष्ठ! नैकरतो भवेदिति भावः ॥ १८ ॥
विशेष रूप से उद्यत बने । यद्यपि सभी व्रत महान् हैं, तथापि प्राणातिपातविरति उन सब में श्रेष्ठ है, क्योंकि वह सभी जीवों के अनु कूल है। इसी कारण शास्त्र में इसकी गुरुता या महत्ता का प्रतिपादन किया गया है उनहे तिरियं वा' इत्यादि ।
ऊर्ध्व दिशा में, अधोदिशा में अथवा तिर्छौ दिशा में जो प्राणी हैं, प्रमाण प्राणियों के प्राणों का अतिपात नहीं करना चाहिए । ऐसा करने से शान्तिस्वरूप मोक्ष प्राप्त होता है, ऐसा तीर्थंकरों आदि ने कहा है ।
तात्पर्य यह है कि- साधु भी स्वल्प भी मान और मायाचार न करे। मान और माया का फल अच्छा नहीं होता, ऐसा विचार कर વિશેષ પ્રકારથી ઉક્ત અને, જો કે સઘળા ત્રતા મહાન છે, તે પશુ પ્રાણાતિપાત વિરતિ બધામાં સર્વોત્તમ છે કેમકે-તે સઘળા જીવાને અનુકૂળ છે. તે કારણથી શાસ્ત્રમાં તેના ગુરૂપણાનું અથવા મોટા પણાનું પ્રતિપાદન કરે છે. 'उडूढम है तिरिय' वा' धत्याहि
ઉધ્વ ક્રિશામાં, અધેાદિશામાં થયા તિર્દીદિશામાં જે પ્રાણીઓ છે, તે પ્રાણિચેના પ્રિય પ્રાણાના અતિપાત (નાશ)ન કરવા જેઇએ. તેમ કરવાથી शांती स्त्र३५ भोक्ष प्राप्त थाय छे, थेप्रमाणे तीर्थ १२ विगेरे हे छे. કહેવાનું તાત્પય એ છે ?-સધુએ સ્વલ્પ પણ માન અને ન કરવા જોઇએ. માન અને માયાનું ફળ સારૂં' હાતું નથી. આ પ્રમાણે
માયાચાર
For Private And Personal Use Only