________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ७०३ 'सम्रसो' सर्वशः-सर्वा, अपि क्रिया, 'सफलं होई' सफलं भवति, फलेन कर्मबन्धनेन युक्तं तदीयं पराक्रान्तमिति ॥२२॥ ___ बालवीर्यवतः पराक्रान्तं दर्शयित्वा तदनु पण्डितवीर्यवन्तमधिकृत्य शास्त्रकारः कथयति-'जे य बुद्धा' इत्यादि। मूलम्- य बुद्धा महाभागा, वीरों संमत्तदंसिणो।
सुद्धं तेर्सि परकंतं, अंफलं होइ सव्वसो ॥२३॥ छाया-ये च बुद्धा महाभागाः, वीगः सम्यक्त्वदर्शिनः ।
शुद्ध तेषां पराक्रन्त, मफलं भवति सर्वशः ॥२३॥ जाता है, उसी प्रकार तप भी विभिन्न स्थानों में विभिन्न प्रकार का फल प्रदान करता है। यही कारण है कि मिथ्यादृष्टियों का पराक्रम अर्थात् मिथ्यादृष्टियों की सब क्रिया कर्मबन्धन रूप फल को उत्पन्न करता है ।२२।
बालवीर्यवान के पराक्रम को दिखलाकर शास्त्रकार अब पण्डित. वीर्यवान् के विषय में कहते हैं-'जे य बुद्धा' इत्यादि।
शब्दार्थ-'जे य-ये च' जो लोग 'बुद्धा-बुद्धाः' पदार्थ के सच्चे स्वरूप को जाननेवाले 'महाभागा-महाभागाः' घडे पूजनीय 'वीरावीराः' कर्मविदारण करने में निपुण 'संमत्तदंसिणो-सम्यक्त्वदर्शिनः' तथा सम्यकदृष्टि है 'तसि परक्कंत-तेषां पराकान्तम्' उनका उद्योग 'सुद्धं-शुद्धम् निर्मल 'सन्धसो अफलं होह-सर्वशः अफलं भवति' और सब प्रकरसे अफल अर्थात् कर्मका नाशरूप मोक्ष के लिये होता है ॥२३॥
રીતે તપ પણ જુદા જુદા સ્થાનમાં જુદા જુદા પ્રકારનું ફળ આપે છે. એજ કારણ છે કે મિથ્યા દષ્ટિવાળાઓનું પરાક્રમ અર્થાત મિથ્યા દૃષ્ટિઓની બધી જ ક્રિયા કર્મબજ રૂ૫ ફળને જ ઉત્પન્ન કરે છે. મારા
બાલવીર્યવાનના પરાક્રમને બતાવીને શાસ્ત્રકાર હવે પંડિત વીર્યવાનના समयमा थन ४२.-'जे य बुद्धा' इत्यादि
शहा- 'जे य-ये च'२ 'बुद्धा-बुद्धाः पाना सारा १३५ने नावाणा 'महाभागा-महाभागाः' ५९०४ पूछनीय 'वीग-वीराः' भन विहा२४ ४२१ामा 'समत्तदमिणेा-सम्यक्त्वदर्शिनः' तथा अन्य टि. anा छ, 'तेसि परक-तेषां पराक्रान्तम्' तेमाने। यो 'सुद्ध-शुद्धम्' निभा 'सव्वसो अफलं हाई-सर्वशः अफलं भवति' भने मची रीत १३ अर्थात् ફર્મના નાશરૂપ મોક્ષને માટે થાય છે. કારણ
For Private And Personal Use Only