Book Title: Sutrakritanga Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 718
________________ Shri Mahavir Jain Aradhana Kendra ७०६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे 'अन्वयार्थः -- (तेसिंवितवो ण सुद्धो) तेषां तपोऽपि न शुद्धम् (जे महाकुला 'निक्खता) ये महाकुलाः - इक्ष्वाक्क दिकुलोत्पन्नाः प्रव्रज्यामादाय निष्क्रान्ताः लोकसत्कारार्थ तपः कुर्वन्ति (जन्नेवन्ने त्रियाणंति) यत् नैव अन्ये विजानन्ति :क्रियमाणमपि तो नान्ये जानन्ति तत् तथाभूतमात्मार्थिनो विधेयम् (न सिलोगं पवेज्जए) न श्लोकम् आत्मश्लाघां नैव मवेदयेत् - प्रकाशयेदिति ॥२४॥ -- टीका - - ' तेर्सि वि तेषामपि 'तो' तपः संयमानुष्ठानं च 'ण सुद्धो' न शुद्धम् - न पवित्रम् 'जे य' ये च 'महाकुला' महाकुलाः- लोके प्रसिद्धा इक्ष्वा कुपभृतिकुले समुत्पन्नाः तेषामपि तपः सत्कारायर्थे वा सम्यक् प्रकीर्तितम् । 'जन्ने बन्ने विषाणति' यत् क्रियमाणं तपः 'नेवन्ने' नैवान्ये- दानश्रद्धावन्तोऽपरे न 'त्रियाणंति' विजानन्ति तथा श्रेयोऽर्थिभिः कर्त्तव्यम् 'न सिलोग श्लोकं - करना चाहिये 'न सिलोगं पवेज्जए-न श्लोकम् प्रवेदयति' तथा तप-स्थियों को अपनी प्रशंसा भी न करनी चाहिये ||२४|| अन्वयार्थ -- उनका तप शुद्ध नहीं है जो इक्ष्वाकु आदि बड़े कुलों में जन्म लेकर, दीक्षित हो कर निकले हैं किन्तु लोक सत्कार के लिए तप करते हैं। अतएव साधु को ऐसा तप करना चाहिए कि दूसरों को उसका पता ही न चले अर्थात् जिसमें इस लोक और परलोक की आशंसा (वांछा) न हो, उसे अपनी प्रशंसा भी नहीं करनी चाहिए | २४| टीकार्थ -- जो लोकप्रसिद्ध इक्ष्वाकु आदि महाकुलों में उत्पन्न हुए हैं और प्रव्रज्या अंगीकार करके गृहत्यागी बने हैं किन्तु लौकिक सरकार सन्मान पाने की कामना से प्रेरित हो कर तप करते हैं, उनका भी तप त्रिशुद्ध नहीं है । आत्मकल्याण के अभिलाषी को ऐसा तप करना ते प्रमाणे आत्मथिं मे तय ४२ हाये. 'न सिलोग' पवेज्जए-न लोकम् प्रवेदयति' तथा तपस्विये पोतानी प्रशंसा पशु १२वी न हो ॥२४॥ અન્નયા —જે ઈક્ષ્વાકુ વગેરે પ્રસિદ્ધ વશમાં જન્મ લઈને દીક્ષિત થઇને નીકળ્યા છે, પરંતુ લેકના સત્કાર માટે તપ કરે છે, તેઓનુ તપ શુદ્ધ નથી. એથી કરીને સાધુએ એવુ· તપ ક ્વુ. ઐઇએ કે- મીજાઓને તેની જાણું જ ન થાય, અર્થાત્ જેમાં આ લેાક અને પરલેાકની આશંસા (ઈચ્છા) ન હોય, તેણે પેાતાની પ્રશંસા પણ કરવી ન જોઈએ. ા૨૪૫ ટીકા—જેએ લાક પ્રસિદ્ધ ઈક્ષ્વાકુ વગેરે મહાકુળામાં ઉત્પન્ન થયા હાય છે, અને પ્રવ્રજ્યા સ્વીકારીને ગૃહનેા ત્યાગ કરવાવાળા બન્યા હાય છે, પરંતુ લૌકિક સત્કાર અને સન્માન મેળવવાની ઇચ્છાથી પ્રેરઇને તપ કરે છે, તેઓનું તપ પણ શુદ્ધ હેતુ નથી. આત્મકલ્યાણને ઇચ્છનારાઓએ એવું For Private And Personal Use Only

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729