________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका प्र. शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
६९५
"
एषः प्राक् परिदर्शितः श्रुनचारित्राख्यः, वृषिमतः तीर्थकरस्यायं धर्मः । अथवा जितेन्द्रियस्याऽयं धर्मः । प्राणिहिंसां न कुर्यात्, अदत्तं न आददीत । सकपटं मृषावादं न वदेत्, अयं धर्मो जिनेन्द्रस्येति संक्षिप्तार्थः ॥ १९॥ मूलम् - अतिक्कमं तु वायाए मणसां विन पत्थए । सओ संडे देने आयाणं सुसमाहरे ॥ २० ॥ छाया - अतिक्रमं तु वाचा मनसापि न प्रार्थयेत् ।
सर्वतः संवृतो दान्तः आदानं सुसमाहरेत् ||२०||
पूर्वोक्त नचारित्र रूप धर्म वश्य अर्थात् अपनी आत्मा को बशीभूत करने वाले पुरुष प्रधान तीर्थकरों का है । अथवा यह धर्म जितेन्द्रिय का है ।
भावार्थ यह है कि प्राणियों की हिंसा न करे, अदत्त को ग्रहण न करे और कपटयुक्त मिथ्याभाषण न करे, यह जिनेन्द्र का धर्म है | १९| 'अइक्कमं तु वाघाए' इत्यादि ।
शब्दार्थ - - ' अइक्कमंतु - अतिक्रमन्तु' किसी जीव को पीडा पहुंचाने की 'वाघाए - वाचा' वाणी से 'मणसा वि-मनसापि मनसे भी 'न पत्थर-न प्रार्थयेत्' इच्छा न करे 'सम्बओ संबुडे सर्वतः संवृतः ' परंतु बाहर और भीतर दोनों ओर से गुप्तर हे 'दंते-दान्तः' तथा इन्द्रियों का दमन करता हुआ साधु 'आयाणं- आदानम्' सम्यक ज्ञानादि मोक्ष के कारणको 'सुसमाहरे - सुसमाहरेत्' ग्रहणकरे ||२०||
પહેલાં કહેલ શ્રુત ચરિત્ર રૂપધમ વસ્ય અર્થાત્ પેાતાના આત્માને વશ કરવાવાળા પુરૂષ શ્રેષ્ઠ એવા તીથ કરાના છે. અથવા તે આ જીતેન્દ્રિ यो धर्म छे.
કહેવાના ભાવ એ છે કે-પ્રાણિયેની હિંસા કરવી નહિ, વિના આપેલ વસ્તુને લેવી નહી. અને કપટવાળું મિથ્યા ભાષણુ (અસત્ય)ન ખાલે આ જીનેન્દ્ર દેવ બતાવેલ શ્રેષ્ઠ ધમ છે. ૧૯ા
'अइकमं तु वायाएं' इत्याहि
शब्दार्थ- 'अइकमं तु - अतिक्रमन्तु' अर्ध वने पीडा पडयाडवालु 'बायाए - वाचा' वाणीद्वाणा मनसा वि-मनसापि' भनथी पशु 'न पत्थए न प्रार्थयेत्' छिन रे 'सन्बओ संबुडे सर्वतः संवृतः' परंतु महार भने महर भन्ने तरइथी गुप्त रखे 'दंते- दान्तः' तथा न्द्रियानु मन उरतो व साधु ‘आयाणं- आदानम्' सभ्य ज्ञान विगेरे भोक्षना भरने 'सुसमाहरेसुसमाहरेत्' | अरे ॥२०॥
For Private And Personal Use Only