________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्थस्वरूपनिरूपणम्
६९७
कृतकारितानुमतिभिश्व नवमभेदमतिक्रमं कथमपि न कुर्यात् । तथा सम्बओ' सर्वतः बाह्यत आभ्यन्तरतथ, 'संबुडे' संवृतः - गुमः, तथा-'देते' दान्तःइन्द्रियनोइन्द्रियदमनकारकः, एवंभूतः सन् 'आयाणं' आदानम् - उपादानं-मोक्ष स्य कारणम्, सम्यग्दर्शनज्ञानचारित्ररूपम् 'सुसमाहरे' सुनमाहरेत् सु-सुष्ठु - उद्युक्तः सम्प विस्रोत सिकारहितः सन् आहरेत्-आददीत । मनसा वचसा वा कस्यापि प्राणिनः पीडनं नेच्छे किन्तु वाह्याभ्यन्तरतो गुप इन्द्रियनिग्रहं कुर्वन् समितिगुप्त्या संयमपालनं कुर्यादिति भावः ॥ २० ॥
मूलम् --केडं च कजमाणं च आगमिस्तं च पावगं ।
सर्व तं णाणुजाणंति आयगुत्ता जिइंदिया ॥ २१ ॥
छाया - कृतं च क्रियमाणं च आगमिष्यच्च पापकम् । सर्व तं नानुजानन्ति अस्वगुप्ता जितेन्द्रियाः ॥
गया। इसका अभिप्राय यह हुआ कि मन, वचन और कार्य से तथा कृत, कारित और अनुमोदना से नौ भेद वाला अतिक्रम न करे । तथा बाह्य और आभ्यन्तर रूप से संवृत हो, इन्द्रियों का और मन का दमन करने वाला हो। इन विशेषणों से युक्त होकर साधु मोक्ष के कारण सम्यग्दर्शन, ज्ञान चारित्र और तप को शंकारहित होकर ग्रहण करे |
भावार्थ यह है कि साधु किसी भी प्राणी को पीड़ा देने की इच्छा न करे । भीतर और बाहर से गुप्त हो दान्तेन्द्रिय हो और समिति गुप्ति आदि का पालन करे ||२०||
1
છે. અર્થાત્ શરીરથી ડિસા ન કરવી તેમ કહેવાની આવશ્યકતાજ ઉપસ્થિત थती नथी.
કહેવાના આશય એ છે કે-મન, વચન, અને કાયાથી તથા કૃતકારિત અને અનુમેદનાથી નવ પ્રકારના અતિક્રમ કરવે! નહી' તથા બાહ્ય અને અભ્યતર રૂપથી સંવૃત રહેવુ'. ઇંદ્રિયા અને મનનુ દમન કરવુ. આ વિશેષશેાથી યુક્ત થઈને સાધુએ મૈાક્ષના કારણુ સમ્યગ્ દર્શન જ્ઞાન, ચારિત્ર અને તપ વિના શકાએ ગ્રહણ કરવા,
આ કથનના ભાવાથ એ છે કે-સાધુએ કોઇ પણ પ્રાણીને પીડા પહેાં. ચાડવાનીઇચ્છા ન કરવી. બહાર અને આદરથી ગુપ્ત રહેવુ. દાન્તેન્દ્રિય થઇને સમિતિગુપ્તિ વિગેરેનું પાલન કરવું, ારા
सू० ८५
For Private And Personal Use Only