________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम्
अन्वयार्थ:-(अणुं माणं च मायां च) अणु-स्वल्पमपि मानम्- अहङ्कार, मायां च न कुर्यात् (तं पडिनाय) तं-मानं मायां च परिज्ञाय-एतयोः कटुकफलं ज्ञपरिज्ञया ज्ञात्वा प्रत्यख्यानपरिज्ञया परित्यजेन (पंडिए) पण्डितो विद्वान् (सावागावणिहुए) सातगौरवनिभृतः-सातागौरव-सुखशीलता तत्र निभृतः-तदर्थ. मनुयुक्तः (उपसंते) उपशान्तः-रागद्वेषेभ्यो निवृत्तः (अणिहे) अनीह-मायापपं. चरहितः (नरे) चरेत् ॥१८॥
टीका--संयमे उत्कर्षतया पराक्रममाणं संयमिनं यदि कश्चिदागत्य सस्का रादिना निमन्त्रयेत् । नानिमंत्रणासरे समीयामोत्कर्ष न कुर्भात इति दर्श यितुं सूत्रकार आह-(अणुं माणं च इत्यादि । (अणु म णं) अणुमानम्. अणुमितिस्वल्पमपि 'माणं' मानम्-अहङ्कारम् -पहताधि चक्र दिना सत्कार्यमाणः वणिहुए-सानागौरवनिभृता' सुग्छ शीलताले रहिल 'उपसंते-उप. शान्तः' तथा शान्त अर्थात् रागद्वेष हित होकर 'अजिहे-अनीह' एवं मायारहित होकर 'चरे चरेत' विचरण करे ॥१८॥
अन्वयार्थ-ज्ञानी पुरुष लेश मात्र भी मान और माया न करे। मान और माया के कटुक फल को ज्ञपरिज्ञा से जान कर प्रत्याख्यानपरिज्ञा से उसको त्याग दे। सुखशीलता में उद्यत न हो कर, उपशान्त अर्थात् राग और द्वेष से निवृत्त हो कर तथा माया प्रपंच से रहित होकर विचरे ॥१८॥
टोकार्थ--संयम में उत्कृष्ट पराक्रम करने वाले संयमी के समीप आकर यदि कोई सस्कार के साथ निमंत्रण करे तो ऐसे अवसर पर वह अभिमान न करे, यह प्रकट करने के लिए सूत्रकार ने कहा हैonetने 'पंडिए-पण्डितः' विद्वान ५३५ 'सातागारव णिहुए-सातागौरवनिभृतः' सुम भने la विनाना थ७२ 'वसंते-उपशान्तः' शांत अर्थात् रागद्वेष विनाना थईने 'अणिहे-अनीहः' भाय। २डित य४ने 'चरे-चरेत्' विय२९५ ४२ ॥१८॥
અન્વયાર્થ–જ્ઞાની પુરૂષે લેશમાત્ર પણ માન અને માયા ન કરવી, તથા માન અને માયાના કડવા ફળને જ્ઞપરિણાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેનો ત્યાગ કરે. સુખપણામાં પ્રવૃત્તિવાળા થવું નહિં તથા ઉપશાંત અર્થાત રાગદ્વેષથી નિવૃત્ત તથા માયા અને પ્રપંચથી દૂર રહીને વિચરવું. ૧૮ - ટીકાથ– સંયમમાં ઉત્તમ પરાક્રમ કરવાવાળા સંયમીની સમીપ આવીને જે કોઈ સત્કાર પૂર્વક નિમંત્રણ કરે છે તેવા અવસરે તેણે અભિમાન કરવું નહિં આ વાત બતાવવા માટે સૂત્રકારે કહ્યુ છે કે મોટામાં મોટા ચક્રવતી
For Private And Personal Use Only