________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
सूत्रकृताङ्गसूत्रे
मोक्षार्थं प्रवर्तते इति, बालवीर्य तु जीवस्य दु: वदायि, दुःखमुपभुञ्जानस्य बालवीर्यमस्थानं नरकादिकमेव वर्द्धते इति भावः ||२१|| मूलम्-ठाणी विविठाणाणि इस्संति में संसओ ।
अणियत्ते अयं वासे णायएंहिं सुहीहि यँ ॥ १२ ॥ छाया - स्थानिनो विविधस्थानानि त्वक्ष्यन्ति न संशयः । अनियतोऽयं वासो ज्ञातकैः सुहृदमिव ॥ १२ ॥
अन्वयार्थः - ( ठाणी) स्थानिनः स्थानवन्तः इन्द्रचक्रवच्योदयः (विविह ठाणाणि चहस्संति ण संसओ) विविधस्थानानि - नानाप्रकारकोतममध्यमस्थानानि ही अंगीकार करके विचरते हैं, मोक्ष के लिए ही प्रवृत्ति करते हैं इससे विपरीत जो बालवीर्य है, वह दुःख देने वाला है। दुःख को भोगने वाला बालवीर्यवान् पुरुष नरक आदि गतियों को ही बढता है । ११ । 'ठाणी' इत्यादि ।
शब्दार्थ - 'ठाणी - स्थानी' उच्चपद पर रहे हुवे सभी विविह ठाणाणि estसंति ण संसओ विविधस्थानानि त्यक्ष्यन्ति न संशयः' अपने अपने स्थानों को छोडदेंगे इसमें संदेह नहीं है 'णाइएहिं य सुहोहि' जातिभिः सुहृद्भिश्च तथा ज्ञाति और मित्रों के साथ 'अयं वासेअयं वासः' जो संवास है वह भी 'अणिघते-अनियतः ' अनियत है ॥ १२ ॥
अन्वयार्थ – उत्तम स्थान के धनी इन्द्र चक्रवर्ती आदि नाना प्रकार के उत्तम मध्यम अधम स्थानों को त्याग देगे, इसमें संशय नहीं है। મેાક્ષની કામનાવાળા મેક્ષ માના જ સ્વીકાર કરીને વિચરે છે. તેએ મેાક્ષ માટે જ પ્રવૃત્તિ કરે છે, અ નાથી વિપરીત જેએ માલવીય છે, તે દુઃખ આપવાવાળા હોય છે, દુઃખ ભાગનાર ખાલવીય વાળા પુરૂષ નારક વિગેરે ગતિયાનેજ વધારે છે. ૫૧૧૫
'ठाणी' त्यिाहि
शब्दार्थ - 'ठाणी - स्थानी ! २ प ५२ रडेला धान 'विविधठाणाणि संविण संसओ - विविधस्थानानि त्यक्षन्ति न संशय:' येत पोताना स्थानाने छोडी देशे तेमां संशय नथी. 'णाइएहिं य सुहीहि - ज्ञातिभिः सुहद्विश्व' तथा ज्ञातियो भने मित्रोनी साथै 'अयं वासे - अयं वासः' ने सौंवास छे ते पशु 'अणिय-मनियतः' अनियत छे. ॥१२॥
અન્વયા—ઉત્તમ સ્થાનવાળા ઈન્દ્ર, ચક્રવતી વિગેરે અનેક પ્રકારના ઉત્તમ, મધ્યમ, અને અધમ સ્થાનાને ત્યાગ કરશે તેમાં સશય નથી, જ્ઞાતિ
For Private And Personal Use Only