________________
Shri Mahavir Jain Aradhana Kendra
६८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्रकृताङ्गसूत्रे
छाया- - सह समस्या ज्ञात्वा धर्मसारं श्रुत्वा वा । समुपस्थितस्त्वनगारः मत्याख्यातापकः ॥ १४ ॥ अन्ध्यार्थ:-- 'सहसमईए' सह सन्मत्या स्वाभाविकस्वबुद्धया 'धम्मसारं ' धर्मसारं धर्मस्य श्रुतचारित्रारूपस्य सारं तत्रम् (बच्चा) ज्ञात्वा - अनुध्य इला पुत्रवत् एवम् - (मृणेत्तु वा) जावा-चिलाती पुत्रवत् श्रुत्वा (समुट्ठिए अणगारे) समुत्थितः - उत्तरोत्तरगुणसंपत्तये समुपस्थितोऽनगारः मर्द्धमानपरिणामः (पच्चकखायपावर) प्रत्याख्यातपापकः- निराकृतसावधानुष्ठानो भवतीति ॥ १४ ॥
टीका-दोपाsकलङ्कित धर्मस्य ज्ञानं यथा भवति तदेवाह सूत्रकार:- 'सह संमईए) इत्यादि । (सह संमई २) सह समस्या - सह - आत्मना सह वर्तते या -
'सह संमईए' इत्यादि ।
शब्दार्थ - सह संमईए सह सन्मत्या' अच्छी बुद्धि के द्वारा 'सुणेत्तु वा श्रुत्वा वा' अथवा सुनकर 'धम्मसारं धर्मसारम्' धर्म के सच्चे स्वरूपको 'णच्चा - ज्ञात्वा' जानकर 'समुवट्टिएउ अणगारे - समुपस्थितस्त्वनगारः' आत्माकी उन्नती करने में तत्पर साधु 'पञ्चक्वायपाचए- प्रत्याख्यातपापकः पापका प्रत्याख्यान करके निर्मल आत्मावाला होता है || १४ ||
अन्वयार्थ - अपनी स्वाभाविक निर्मल बुद्धि से इलापुत्र के समान धर्मको जानकर तथा धर्मसार - श्रुतचारित्र रूप सारको चिलानी पुत्र के सामान श्रवण करके ज्ञान और क्रिया की उत्तरोत्तर प्राप्ति के लिए उद्यत अनगार सावद्य अनुष्ठान का त्याग करे || १४ ||
For Private And Personal Use Only
'हम'
शब्दार्थ –'सह संमईए - सह सन्मत्या' सारी बुद्धि द्वारा 'सुणेत्तु वाश्रुत्वा वा' अथवा सलगीने 'धम्मसारं - धर्म सारम्' धर्मना साया स्व३पने 'णच्चा - ज्ञात्वा' लगीने 'समुत्रट्ठिएउ अणगारे - समुपस्थितस्त्वनगारः सात्मानी उन्नती उरवामां तत्यर मेव। साधु 'पच्चखाय पावए - प्रत्याख्यातपापकः' पायनु પ્રત્યાખ્યાન કરીને નિમ ળ આત્માવાળા થાય છે. ૧૪મા
અન્વયા —પે.તાની સ્ત્રાભાવિક નિમલ બુદ્ધિથી ઇજ્ઞાપુત્રની જેમ ધર્માંત્વને જાણીને અથવા ધર્માંસાર-શ્રુતચારિત્રરૂપસારને ચિલાતીપુત્ર પ્રમાણે શ્રવણ કરીને જ્ઞાન અને ક્રિયાની ઉત્તરોત્તર પ્રાપ્તિ માટે પ્રયત્નવાળા અનગારે સાવઘ અનુષ્ઠાનને ત્યાગ કરવેા, ૫૧૪ા
ટીકા--નિર્દેષ ધર્મોનું જ્ઞાન જે ઉપાયાથી થાય છે, તેનું કથન વે