Book Title: Sutrakritanga Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 692
________________ Shri Mahavir Jain Aradhana Kendra ६८० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्रकृताङ्गसूत्रे छाया- - सह समस्या ज्ञात्वा धर्मसारं श्रुत्वा वा । समुपस्थितस्त्वनगारः मत्याख्यातापकः ॥ १४ ॥ अन्ध्यार्थ:-- 'सहसमईए' सह सन्मत्या स्वाभाविकस्वबुद्धया 'धम्मसारं ' धर्मसारं धर्मस्य श्रुतचारित्रारूपस्य सारं तत्रम् (बच्चा) ज्ञात्वा - अनुध्य इला पुत्रवत् एवम् - (मृणेत्तु वा) जावा-चिलाती पुत्रवत् श्रुत्वा (समुट्ठिए अणगारे) समुत्थितः - उत्तरोत्तरगुणसंपत्तये समुपस्थितोऽनगारः मर्द्धमानपरिणामः (पच्चकखायपावर) प्रत्याख्यातपापकः- निराकृतसावधानुष्ठानो भवतीति ॥ १४ ॥ टीका-दोपाsकलङ्कित धर्मस्य ज्ञानं यथा भवति तदेवाह सूत्रकार:- 'सह संमईए) इत्यादि । (सह संमई २) सह समस्या - सह - आत्मना सह वर्तते या - 'सह संमईए' इत्यादि । शब्दार्थ - सह संमईए सह सन्मत्या' अच्छी बुद्धि के द्वारा 'सुणेत्तु वा श्रुत्वा वा' अथवा सुनकर 'धम्मसारं धर्मसारम्' धर्म के सच्चे स्वरूपको 'णच्चा - ज्ञात्वा' जानकर 'समुवट्टिएउ अणगारे - समुपस्थितस्त्वनगारः' आत्माकी उन्नती करने में तत्पर साधु 'पञ्चक्वायपाचए- प्रत्याख्यातपापकः पापका प्रत्याख्यान करके निर्मल आत्मावाला होता है || १४ || अन्वयार्थ - अपनी स्वाभाविक निर्मल बुद्धि से इलापुत्र के समान धर्मको जानकर तथा धर्मसार - श्रुतचारित्र रूप सारको चिलानी पुत्र के सामान श्रवण करके ज्ञान और क्रिया की उत्तरोत्तर प्राप्ति के लिए उद्यत अनगार सावद्य अनुष्ठान का त्याग करे || १४ || For Private And Personal Use Only 'हम' शब्दार्थ –'सह संमईए - सह सन्मत्या' सारी बुद्धि द्वारा 'सुणेत्तु वाश्रुत्वा वा' अथवा सलगीने 'धम्मसारं - धर्म सारम्' धर्मना साया स्व३पने 'णच्चा - ज्ञात्वा' लगीने 'समुत्रट्ठिएउ अणगारे - समुपस्थितस्त्वनगारः सात्मानी उन्नती उरवामां तत्यर मेव। साधु 'पच्चखाय पावए - प्रत्याख्यातपापकः' पायनु પ્રત્યાખ્યાન કરીને નિમ ળ આત્માવાળા થાય છે. ૧૪મા અન્વયા —પે.તાની સ્ત્રાભાવિક નિમલ બુદ્ધિથી ઇજ્ઞાપુત્રની જેમ ધર્માંત્વને જાણીને અથવા ધર્માંસાર-શ્રુતચારિત્રરૂપસારને ચિલાતીપુત્ર પ્રમાણે શ્રવણ કરીને જ્ઞાન અને ક્રિયાની ઉત્તરોત્તર પ્રાપ્તિ માટે પ્રયત્નવાળા અનગારે સાવઘ અનુષ્ઠાનને ત્યાગ કરવેા, ૫૧૪ા ટીકા--નિર્દેષ ધર્મોનું જ્ઞાન જે ઉપાયાથી થાય છે, તેનું કથન વે

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729