________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्य स्वरूपनिरूपणम् कामभोगांश्च 'समारभे' समारभन्ते-सेवन्ते, परवञ्चनयाऽन्यदीयधनादिभिः कामभोगादीनां सेबनं कुर्वन्ति : तथा-'भायसायाणुगामिणो' आत्मशातानुसार मिनः-आत्मनः कृते सातं सुखं तदनुगामिनः, कषायकलुषितान्तरात्माना आत्मनः सुख लक्षीकृत्य अन्येषां माणिनाम् । 'हंता' हन्तार:-विराधयितारा, 'छेत्ता' छे गार:-छेदनकर्तारी भवति । कर्णनासिकादीनाम् 'पगभित्ता' पार्न यितारः पृष्ठोदरादीनाम् । आत्मसुखार्थ हननादिव्यापारं कुर्वन्ति, इति ।।५।। ... हननन्छेदनादिकं केन प्रकारेण कुर्वन्ति, नदेव मूत्रकारो दर्शयति-'मणसा पचसा चेव इत्यादि। मूलम्-मासा वचसा चव कायसा चेव अंतसो।
आरओ परओ वावि दुशा निव य असंजया ॥६॥ छाया--मनसा वचसा चैत्र कायेन चैव अन्तशः।
___ आरतः परतो वापि द्विधाऽपि चाऽसंयताः ॥६॥ अपहरण करते हैं और कामभोगों का सेवन करते हैं, अर्थात् दूसरे के धन आदि से काम भोगों को भोगते हैं। तथा अपने ही सुख के लिए प्रयत्न करनेवाले वे कषाय से कलुषित चित्त होकर अन्य प्राणियों की विराधना करते हैं, उनके कान नाक आदि का छेदन करते हैं, पी, पेट आदि को चीरते या काटते हैं । अपने ही सुख के लिए वे यह सब पाप क्रियाएँ करते हैं ॥६॥ ___ वे इस प्रकार हनन एवं छेदन आदि करते हैं, सूत्रकार यह दिख लाते हैं-'मणसो वचसा चेव' इत्यादि।
शब्दार्थ-असं जया-असंयताः, असंयमी पुरुष 'मणसा वचसा चेव कायला-मनसा वचसा चैध कायेन' मन, वचन और कायसे હરણ કરે છે, અને કામોનું સેવન કરે છે, અર્થાત્ બીજાઓના ધની વિગેરેથી કામગ ભેગવે છે, અને પિતાના જ સુખ માટે પ્રયત્ન કરનારા તેઓ કષાયથી મલિન ચિત્ત વાળા થઈને બીજા પ્રાણિની વિરાધના -હિંસા ४२ छ, आन-न विगैरेनु छ रे छ, पी8 (स) पेट ३ थी , તેઓ પોતાના જ સુખ માટે આવા પ્રકારની પાપક્રિયાઓ કરતા રહે છે પણ
તેઓ હનન અને છેદન કઈ રીતે કરે છે ? વિગેરે બતાવતાં સૂત્રકાર 'मणसा वचसा चेव' ॥ ४ छ.
शाय--'असंजया-असंयतः' मसयभी ५३५ 'मणमा वचसा वर कायसा-मनसा वचसा च कायेन' भन, क्यन भने यथी 'अंतसो-अन्तशः!
For Private And Personal Use Only