________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ક
,
सूत्रकृताङ्गो ____टीका-'एगे एके विद्वांसः 'काम' कमैंत्र वीर्यमिति 'पवेद' प्रवेदयन्तिकथयन्ति, क्रियते-स्वघयत्ने। निषायते इति कर्म, क्रियाया अनुष्ठानम्, तदेव कम वीर्यमिति प्रतिपादयन्ति । अथवा-अनुष्ठाने मवर्तकं तज्जन कम्, अष्टमकारमेव वीर्यमिति प्रतिपादयनि। तपाहि-औदायिकमाननिष्पन्न कर्मेत्युपदिश्यते। औदयिकोऽपि भावः कर्मों दयनिष्पन्न एव। 'गुब्बया' मुखताः वा शब्दः स्वार्थे । 'अम्म' अक अपि वीर्यमिति कस्यन्ति, ल विद्यते कर्म तद् अमर्म, वीर्यान्तरायक्ष पनि जीप भाविकं वीम् । अपि शब्देन चारित्रमोहनीयोपक्रमक्षयोपशमजनितं च वीर्यम्, एखून पण्डितली नितिभावः । 'एएहि' एताभ्याम् 'दोहि' द्वाभ्याम् 'ठाणेहि' स्थानापाम्, सकर्मकाऽर्मका पादितवालपण्डितवीर्याचा व्यवस्थित वीर्यमित्यभिधीयते । जेहि' याभ्यां स्थानाभ्यां ययो ; स्थानयोः 'मिचिया' मा-पर गधगो मनुष्याः
टीकार्थकोई विद्वान् कर्म को ही वीर्य कहते हैं। उनका कथन है कि अपने प्रयत्न से जो निष्पादित किया जाता है, वह कर्म है । वही कर्म वीर्य कहलाता है। अथवा अनुष्ठान में प्रवृत्ति कराने वाला वीर्य आठ प्रकार का है। औदयिकभाव मे निष्पन्न कर्म है और औदयिक भाव भी कर्मोदय से उत्पन्न होता है।
कोई सुव्रत कर्मरहित को भी वीर्य कहते हैं । वीर्यान्तराय कर्म के क्षय से उत्पन्न होने वाला जीव को स्वाभाविक वीर्य है । 'अपि' शब्द से चारित्रमोहनीय के क्षयोपशम से उत्पन्न वीर्य भी ग्रहण कर लेना चाहिए। धीर्य के यही दो भेद हैं। इनमें से कर्म वीर्य बालवीर्य कह लाता है और अकर्मवीय पण्डितवीर्य भी कहा जाता है। इन्हीं दो
ટીકાળું—કઈ વિદ્વાન કર્મને જ કરીયે” કહે છે, તેનું કથન એવું છે કે–પિતાના પ્રયત્નથી જ સંપાદિત કરવામાં આવે છે, તેને કર્મ કહેવાય છે. અને એ કર્મ જ વીય' કહેવાય છે. અથવા અનુષ્ઠ નમાં પ્રવૃત્તિ કરાવ. નાર વીર્ય આઠ પ્રકારનું કહેલ છે. ઔયિક ભાવથી યુક્ત કર્મ છે. અને દયિક ભાવ કર્મના ઉદયથી ઉત્પન્ન થાય છે.
કેઈ સુવ્રત કર્મથી રહિતને પણ “વીર્ય' કહે છે. વર્ષાન્તરય કર્મને. ક્ષય થવાથી ઉત્પનન થવાવાળા જીવને સ્વાભાવિક વય હોય છે. અહિયાં 'अपि' शपथी यास्त्र माडनायना क्षयोपशमश्री पन्न येस पीय ५९ प्रह४२वामा मावस छे. या मे लेहो पाय' छे. मामांथी ' વી” એ બાલવીય કહેવાય છે, અને “અકર્મવીર્ય' એ પંડિતવીર્ય કહેવાય છે. આ બે ભેદ વાળા મનુષ્ય જોવામાં આવે છે. જે પ્રમાણે અનેક પ્રકા
For Private And Personal Use Only