________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सण्डितवीय वातवीयामा कार्ययोः भामभव्यानाति ।
सूत्रकृताङ्गसूत्रे वाळवीर्य पण्डितवीर्य चेति । प्रमादवतः सकर्मणो वीर्य वालवीर्य प्रमादरहितस्य कर्माऽभाववतो वीर्य पण्डितवीर्यमिति विवेकः । 'मावादेसभो वावि तद्भावादेशतो वापि, तयो बालवीर्यपण्डितवीर्ययोः भाव:-सत्ता तद्भाव स्तेन तद्भावेन पालः पण्डित इति व्यवहारो भवति' बालवीर्यमभव्यानामनावपर्यवसितम्, भव्यानामनादिसपर्यवसितम्, पण्डितवीर्यन्तु सादिसपर्यवसितमिति । तीर्थकरा: प्रमादं कर्म-इति कथितवन्तः तथा-अपमादमकर्म, इत्युक्तवन्तः । अतः प्रमादेन बालवीर्यं भवति, भवतिचाऽप्रमादेन पण्डितवीर्यमिति निष्कर्षः ॥३॥
तत्र प्रमादवतः सकर्मणो जीवस्य यद्वीयं तद्वाल वीर्यमिति तदेव दर्शयति अत्रकार:-'सत्थमेगे तु' इत्यादि । मूलम्-सत्थ मेगे तु सिक्खंता अतिवायाय पाणिणं।
एंगे मंते अहिज्जती पाणभूय विडियो ॥४॥ कि प्रमत्त और सकर्मा जीव का बालवीर्य तथा अप्रमत्त और अकर्मा जीव का पण्डितवीर्य है । वोये के साथ 'बाल' या पण्डित' जो विशेपण लगाया गया है, वह प्रमाद और अप्रमाद के कारण ही है। - अभय जीवों का बाल भीर्थ अनादि अनन्त है, भव्य जीमों का अनादिसान्त है अर्थात् वह सदाकाल से पाला भाता है किन्तु भी उसका अन्त आजाता है। पण्डित शादि-शान्त ही होता है। ... निष्कर्ष यह है कि सीकर भगवन्तों ने प्रमाद को कर्म और अप्रमाद को अकर्म कहा है। अतएव प्रमाद के कारण बालवीर्य और अप्रमाद के कारण पण्डित बीर्य होता है ।।३।।
અને કમ વાળા જીવનું બલવીર્ય અને અપ્રમત્ત અને અક- કર્મ વિનાના नु पडित' पीछे सायनी साथे 'बल
। લગાડવામાં આવે છે. તે પ્રમાદ અને અપ્રમાદના કારણથી જ હોય છે. - અભવ્ય જીવેનું બાલવીય અનાદિ અને અનંત છે. ભવ્ય છાનું
અનાદિ સાત્ત છે. અર્થાત્ તે સદા કાળથી ચાલ્યું આવે છે, પરંતુ કોઈ વખત તેને અન્ય આવી જાય છે, પંડિતવીય સાદિ-સાન્ત જ હોય છે, આને સાર એ છે કે-તીર્થકર ભગવંતોએ પ્રપદ ને કર્મ અને અપ્રમાદ ને અકર્મ કહેલ છે. તે જ પ્રમાદને કારણે બે લવીર્ય અને અપ્રાદને કારણે ५डितवीय डाय छ. ॥३॥
For Private And Personal Use Only