________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६५०
सूत्रकृताङ्गसूत्रे
अन्वयार्थः - ' पमायं कम्म मासु' प्रमादं मद्यविषयकषायादिकं कर्म आहुः - कथयन्ति तीर्थकरादयः 'तहा अप्पमायं अवरं' तथा - अप्रमादम् अपरम् अकर्म आहुः 'तभावादेसओ वा वि' तद्भावादेशतः तयोः - बालवीर्यपण्डितवीर्ययोः सत्वादेव 'बाल पंडियमेत्र वा बालवीर्य पण्डितवीर्य वा भवतीति ॥ ३॥
टीका - ' पमायें' प्रमादम् - प्रकर्षेण माद्यन्ति शुमानुष्ठानरहिता भवन्ति जीवा येन स ममादो मद्यादिः । उक्तञ्च
Acharya Shri Kailassagarsuri Gyanmandir
कारण में कार्य का उपचार करके कर्म को ही बल-वीर्य कहा गया 'है, अब प्रमाद को ही 'कर्म' कहते हैं। यहां भी कारण में कार्य का पचार से प्रमाद को कर्मत्व से समझना चाहिए । सूत्रकार यही कहते -' पमायं कम्ममा हंसु' इत्यादि ।
शब्दार्थ - ' पमायं कम्ममासु प्रमादं कर्म आहुः' तीर्थंकरोंने प्रमादको कर्म कहा है 'तहा अप्यमायं अवरं तथा अप्रमादम् अपरम्' तथा अप्रमाद को अकर्मकहा है 'तभावादेसओ वावि-तद्भावादेशतो. वाऽपि इन दोनों की सत्ता से ही 'बालं पंडियमेव वा बालं पण्डितमेवा' बालवीर्य तथा पण्डितवीर्य होता है ॥ ३ ॥
-
अन्वयार्थ — तीर्थकर आदि महापुरुष मथ आदि प्रमाद को कर्म कहते हैं तथा अप्रमाद को अकर्म कहते हैं। प्रमाद के सद्भाव से बालवीर्य और अप्रमाद के होने से पण्डितवीर्य कहा जाता है ॥३॥
કારણમાં કાર્યને ઉપચાર કરીને કને જ છે, હવે પ્રમાદને જ ક્રમ કહે છે.! આમાં પશુ થવાથી પ્રમાદને કમ પણાથી સમજવા જોઇએ. 'पमायं कम्म मासु' छत्याहि
-
ખાલવીય કહેવામાં આવેલ કારણમાં કાના ઉપચાર સૂત્રકાર એજ કહે છે કે
शब्दार्थ - - ' पमायं कम्म माहंसु प्रमादं कर्म आहुः' तीर्थ मे प्रभाहनेम्भव छे. 'तहा अप्पमायें अपरं तथा अप्रमादम् अपरम्' तथा अप्रभाहने शुभ छु' छे. 'तब्भावादेसओ बाबि-तद्भवादेशतो वापि' मा मन्नेनी सत्ताथी 'बालं पंडियमेव वा - बालं पंडितमेव वा' वीर्य तथा पंडितवीर्य थाय छे. ॥३॥
અન્વયા -તીથ કર વિગેરે મહાપુરૂષો મદ્ય વગેરે પ્રમાદને કમ કહે છે. તથા અપ્રમાદને એકમ કહે છે. પ્રમાદના સદ્ભાવથી ખાલવીય અને અપ્રમાથી પંડિતવીય કહેવામાં આવે છે. ારૂાા
For Private And Personal Use Only