________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ६४५ ... अन्वयार्थः--'वेयं पीरियं ति पचुच्चई' वा इदं वीर्यमिति पोच्यते तत् 'दुहा मुश्क्वायं' द्विधा-द्विषकारेण स्वाख्यात-सम्यग्रूपेण कथितम् (वीरस्सवीरत्तं किं नु) वीरस्य-मुमटस्य वीरत्वम् (किं नु) किं नु-कथं भवति, अथवा(कहं चेयं पबुच्चई) कथा-केन पहारेण तत्-वीरत्वमुच्यते-कथ्यते इति ॥१॥
टोका--'वेयं' वा इदम् 'पीरियं ति' वीयमिति 'दुहा' द्विधा-द्विप्रकारेण 'सुयक वाय' स्वाख्यातं-सुकथितम् । वेयमित्यत्र वा शब्दो-वाक्यालङ्कारे भवति, 'इदं शब्दस्य प्रत्यक्षविषये शक्ति.' इदमस्तु सन्निकृष्टे तदिति परोक्षे विजानीयादिति नियमात् । तथा च इदं बुद्धया सन्निकृष्टं प्रत्यक्षमायम्, वीयम्. द्विधा-द्विपकारकं प्रकारद्वयेन विभिन्न भेदद्वयभिन्नं, भेदद्वयविशिष्टं ख्यातम्' इसे तीर्थकरोंने दो प्रकारका कहा है 'वीरस्स वीरतं किं नुवोरस्य वीरत्वम् कि नु' वीर पुरुषको वीरता क्या है ? 'कहं चेयं प. च्चह-कथं चेदं प्रोच्यते' किस कारण से वह वीर ऐसा कहा जाता है ?॥१॥ ___अन्वयार्थ-जो वीर्य कहा जाता है, वह दो प्रकार का कहा है। धीर का वीरत्व क्या है ? वह किस प्रकार से वीर कहा जाता है ? ॥१॥
टीकार्थ--वीर्य दो प्रकार का कहा गया है। 'वेयं' यहां 'वा' शब्द धाक्य के अलंकार अर्थ में है। 'इदम्' शब्द की शक्ति प्रत्यक्ष विषय में है, क्यों कि ऐसा नियम है कि-'इदम्' शब्द समीप अर्थ में
और 'तत्' शब्द परोक्ष अर्थ में प्रयुक्त होता है। अतः इदम्' का अर्थ है-बुद्धि से समीप-प्रत्यक्ष जैसा। मान तीये मे ५४.२नु । छे 'वीरस्स वीरत्तं किं नु-वीरस्य वीरत्वम् किं नु' पी२५३५नी वीरता के शु छ ! 'कहं चेय पवुच्चइ-कथं चेदं प्रोन्यते' કયા કારણથી તેઓ વીર એ પ્રમાણે કહેવાય છે? ના - અન્વયાર્થ-જેને વીર્ય કહેવામાં આવે છે. એવું તે વીર્ય બે પ્રકારનું કહેવાય છે. વિરનું વરપણુ શું છે ? તે કયા પ્રકારથી વીર એ પ્રમાણે उपाय छ ? ॥१॥
t-वीयमे ५४२नु वामां आवे छे. 'वेय' माडियां 'वा' શબ્દ વાક્યના અલંકાર અર્થમાં આવેલ છે. ઈદમ શબ્દ પ્રયોગ પ્રત્યક્ષ विषम थाय छ. म यो नियम छ -'इदम् !' शहने। सभी५-10 વાચક અર્થમાં અને “તત્! શબદને પરોક્ષ અર્થમાં પ્રવેશ થાય છે. જેથી गडियां 'इदम्' मे ४ मथ-मुद्धिनी सभी५ अर्थात् प्रत्यक्ष वा छ,
For Private And Personal Use Only