________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समायोधिना टीका प्र. दु. अ. ७ उ.१ कुशीलवतां दोषनिरपणम् 'एगे' एके तापसाः 'हुएण' हुतेन-हवनेन 'मोक्खं' मोक्षम् ‘पवयंति' प्रदन्ति । यथा हि वह्निः स्वर्णादीनां मलमपनयति, तथा-अग्निहोत्रं जुहुयादित्यग्निहोत्रा ऽग्निरपि आत्मनो मलमपनीय गमयति मोक्षमिति ॥१२॥
लवणाहारादिपरिवर्जनान्मोक्षो भवतीत्यसंबद्धमलापिनां म्तमपनेतुं सूत्रकार आह-'पाश्रो सिणाणादिसु' इत्यादि। मूलम्-पाओ सिणाणाइसु नत्थि मोक्खो
खारस्स लोणस्स अणासणेणं। ते मज्जमंसं लसुणं च भोञ्चा
अनत्थ वासं परिकप्पयंति ॥१३॥ छाया-प्रातः स्नानादिषु नास्ति मोक्षः क्षारस्य लक्षणस्याऽनशनेन ।
ते मद्यं मांसं लशुनं च भुक्त्वा अन्यत्र वास परिकल्पयन्ति ॥१३॥ और कोई कोई तापस हवन से मोक्ष प्राप्ति मानते हैं। उनका कहना है कि अग्नि स्वर्ण आदि के मल को हटा देती है, उसी प्रकार अग्निहोत्र की अग्नि भी आत्मा के मैल को दूर करके मोक्ष में पहुंचा देती है ॥१२॥ __ लवण का त्याग करने से मोक्ष होता है, इत्यादि असम्बद्ध प्रलाप करने वालों के मत का निराकरण करने के लिए सूत्रकार कहते है-- ____ 'पाओ सिणाणादिसु' इत्यादि।
शब्दार्थ--'पाओ सिणाणादिसु-प्रातः स्नानादिषु' प्रातः काल के स्नान आदिसे 'मोक्खो नस्थि-मोक्षो नास्ति' मोक्षमाप्ति नहीं होती है
કોઈ કઈ તાપસ એવું માને છે કે હવન કરવાથી મોક્ષ મળે છે તેઓ એવું પ્રતિપાદન કરે છે કે જેમ અગ્નિ સુવર્ણ આદિને મેલ દૂર કરીને તેની શુદ્ધિ કરે છે, એ જ પ્રમાણે અગ્નિહોત્રની અગ્નિ પણ આત્મા પરના મેલને દુર કરીને મેક્ષપ્રાપ્તિ કરાવે છે. ગાથા ૧૨
મીઠાને ત્યાગ કરવાથી, સચિત્ત જળનું સેવન કરવાથી અને હેમહવન કરવાથી મોક્ષ પ્રાપ્ત થાય છે, ” આ પ્રકારની પૂર્વોક્ત માન્યતાઓનું नि२४२९५ (मन) ४२वा माटे सूत्र४२ ४ 0 3-'पाओ मिणाणादिस' इत्याहि
Avan-'पाओ सिणाणादिसु-प्रातः स्नानादिषु' प्रातान विगरेचा 'मोक्खो नत्थि-मोक्षो नास्ति' भाक्षनी प्रति यती नथी तथा "बाप
For Private And Personal Use Only