________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिमयार्थबोधिनी टीका प्र. Q. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् ५५७ सदाहरन्ति मोक्षं कथयन्ति 'एय' एतत् कथनम् 'अट्ठाणे' अस्थानम्-अयुक्तं प्रमाणरहितमित्यर्थः । इत्येतत् ‘कुमला' कुशला:-अभिज्ञा मोक्षमार्गज्ञातारः तीर्थकरमणपरादयः 'वयंति' बदन्ति कथयन्तीति ॥१५॥ मूलम्--उदयं जइ कम्ममलं हरेज्जा एवं सुहं इच्छामित्तमेव।
अंधं च णेयारमणुस्सरिता पाणाणि चेवं विणिहंति मंद॥१६॥ . छाया--उदकं यदि कर्ममलं हरेदेवं शुभम् इच्छामात्रमेव ।
अन्धं च नेतारमनुसृत्य प्राणिन 3 विनिम्नन्ति मन्दाः ॥१६॥ जनका कथन अयुक्त है। ऐसा मोक्ष मार्ग के ज्ञाता तीर्थंकरों और गणधरों का कथन है ॥१५॥
'उदयं जहकम्ममलं' इत्यादि।
शब्दार्थ-'उदयं जइ कम्ममलं हरेज्जा-उदकं यदि कर्ममलं हरेत्' जल यदि कर्म मलको नाशकरे तो 'एवं-एवम्' इसी प्रकार 'सुह-शुभं' पुण्य को भी हर लेगा 'इच्छमित्तमेव-इच्छामात्र मेव' इस लिये जल कर्ममल को हरता है यह कहना इच्छामात्र है 'मंदा मन्दाः' सदस विवेकसे रहित ऐसे मूर्ख जीव 'अंधंच णेयारमणुस्सरित्ता-अन्धं च नेतारमनुमृत्य' अन्धे नेता के पीछे पीछे चल कर 'पाणाणि चेव विणि. इंति-प्राणिनश्चैवं विनिम्नन्ति' जलस्नान आदिके द्वारा प्राणियों की हिंसा करते हैं ॥१६॥ આવતું નથી, સાંભળ્યું પણ નથી અને એવું સંભવી શકતું પણ નથી. તેથી જેઓ જળના સેવનથી સિદ્ધિ પ્રાપ્ત થવાનું કહે છે, તેમનું કથન અયુક્ત જ છે, એવું મોક્ષમાર્ગના જાણકાર તીર્થક અને ગણધનું કથન છે. મે ૧૫ __'उद्य' जई कम्ममलं' त्या
शा --'उदयं जइ कम्ममलं हरेजा-उदकं यदि कर्ममलं हरेत्' पर से मना भजन नाश ४२ तो 'एवं-एवम्' मा प्रमाणे 'सुहं-शुभम्' १९५२ ५६ देशे 'इच्छामित्तमेव-इच्छामात्रमेव' ते ॥२ सम भन्नु ७२५ ४रे छ, मेम ३ ते ४ावाजानी २छा मात्र छे. 'मंदा-मन्दाः' सहसद्विवेथी २ति ॥ भूम । 'अंधं च नेयारमणुरमरित्ता-अन्धं च नेतारमनुसृत्य' मा नेतानी ५७ ५७ यासीन 'पाणाणि चेव विणिहंतिप्राणिनश्चैवं विनिम्नन्ति' सनान विगैरे ॥२॥ प्राणियोनी सा रे छ.॥१६॥
For Private And Personal Use Only