________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
'समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् कर न दुःखमनुभवति, न वा दुःखितः स्तनति, विनश्यति वा नानाविधैरपायरिति । बुद्धिमन्तो प्रवचनारिशीलन जनितसंप्राप्त विशुद्रोदयुद्धविवेकाः स्नानादीनि विषिष कर्मबन्ध जनकानीति विभाव्य, यामोक्षं न प्राप्नुवन्ति तावत्पर्यन्तं सावधक्रिया. परिवर्जयेयुरिति भावः ॥२२॥
पुनरपि कुशीलानेवाऽधिकृत्य सूत्रकारो वदति-'जे मायरं च' इत्यादि । मूकम्-जे मायरं पियरं च हिच्चा, गारं तेहा पुत्तपसुंधणं च ।
कुलाइं जे धावइ साउगाई अहाहु से सामणियस्स दूरे।।२३॥ छाया----यो मातरं पितरं च हिवा, अगारं तथा पुत्रपशुं धनं च।
___ कुलानि यो धारति स्वादुकानि अथाहुः स श्रामण्यस्य दूरे ॥२३॥ बुद्धिमान हैं, प्रवचन के परिशीलन से जिनका विवेक जागृत होगया है, वे स्नान आदि को कर्मबन्ध का कारण जान कर, जब तक मोक्ष न हो जाय तब तक सावध व्यापारों का त्याग करें।२२। सूत्रकार पुनः कुशीलों को लक्ष्य करके कहते हैं-'जे मायरंच' इत्यादि।
शब्दार्थ-'जे-या' जो 'मायरं पिघरं च-मातरं पितरं च माता एवं पिताको 'हिच्चा-हित्वा' छोडकर 'तहागारं पुत्तपसुं धणं च-तथा अगारं पुत्रपशून् धनं च' तथा घर, पुत्र पशु और धनको छोडकर 'साउगाई कुलाई धावह-स्वादुकानि कुलानि धावति' स्वादिष्ट भोजन દુખેને અનુભવ કરવું પડતું નથી, વેદનાઓને કારણે રુદન કરવું પડતું નથી, અને જન્મ જરા અને મરણનાં દુઃખ વેઠવા પડતાં નથી. કારણ કે એ પુરુષ તે સિદ્ધિ પ્રાપ્ત કરી લે છે. જે બુદ્ધિમાન છે, પ્રવચનના પરિ શીલનથી જેમને વિવેક જાગૃત થઈ ગયા છે, તેમણે સ્નાનાદિને કમબન્ધના કારણરૂપ જાણુંને, જીવન પર્યત (મેક્ષપ્રાપ્ત થાય ત્યાં સુધી), તેને ત્યાગ કરવું જોઈએ અને સાવદ્ય વ્યાપારને પણ-જીવહિંસા થતી હોય એવી પ્રવૃત્તિઓને પશુ-ત્યાગ કરવું જોઈએ. ગાથા ૨૨ા
સૂત્રકાર ફરી કુશલ યુથિકને અનુલક્ષીને એવું કહે છે કે'जे मायर च' त्याहि
शहा -'जे-यो 'मायर पियर च-मातरं पितरं च भाता मन मिताने 'हिच्चा-हित्य' छोडी 'तहागार पुसपसु धणं -तथा अपार' पुत्रपशून धनं च' तथा १२, पुत्र, पशु, भने धनने हैन 'सागाईलाईधावइ-स्वादुकानि कुलानि धावति' हिट ना बरोमा .
For Private And Personal Use Only