________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८
सूत्रकृताङ्गसूत्रे ज्ञानदर्शन वारित्राख्यरत्नत्रयसंयुतः कस्मिन्नपि विषयेऽनासक्तोऽपतिबद्धविहारी सर्वेश माणिनिवहानां सदैव सर्वथाऽभयं प्रयच्छन् विषयकषायाभ्याम्-अनाकुलीकृतः संयमैकरतो भूयादिति भावः ॥२८॥
पुनरप्याह-'भारस्स जत्ता' इत्यादि । मूलम्-भारस्स जत्ता मुणी भुजएज्जा,
कंखेज पावस्स विवेगं भिक्खू । दुक्खेण पुढे धुयमाइएज्जा,
संगौमसीसवै परं दमेजा॥२९॥ छाया-भारस्य यात्रायै मुनि भुञ्जीत काक्षेत् पापस्य विवेकं भिक्षुः ।
दुःखेन स्पृष्टो धुलमादीत संग्रामशीर्ष इव परं दमयेत् ॥२९॥ . रत्नत्रय से युक्त हो और किसी भी विषय में मूर्छित न हो । अप्रतिबद्ध विहार करे और प्राणीमात्र को अभयदाता हो। उसकी आत्मा विषय एवं कषाय से मलीन न हो । एक मात्र संयम में ही निरत-त. पर रहे ॥२८॥
और भी कहते हैं-'भारस्स जत्ता' इत्यादि ।
शब्दार्थ--'मुणी-मुनिः' साधु 'भारस्स-भारस्य' संयमरूपी भार की 'जत्ता-यात्राये' रक्षा के लिये 'मुंजएजा-मुंजीत' आहार लेवें 'भिक्खू-भिक्षुः साधु 'पावस्स विवेगं कंखेज्ज-पापस्य विवेक काङ क्षेत्' अपने किये हुए पापको त्यागने की इच्छा करे 'दुक्खेण पुढे धुयતેણે જ્ઞાનદર્શન અને ચારિત્ર રૂપ નત્રયથી યુક્ત થઈને શબ્દાદિ વિષયમાં આસક્ત થવું જોઈએ નહીં. તેણે અપ્રતિબદ્ધ વિહારી થવું જોઈએ અને હિંસાથી નિવૃત્ત થઈને પ્રાણીમાત્રના અભયદાતા થવું જોઈએ. તેને આત્મા વિષયે અને કષાયથી કલુષિત થવું જોઈએ નહીં. તેણે સંયમાનુષ્ઠાને માં જ પ્રવૃત્ત થવું જોઈએ. ગાથા ૨૮
સાધુના આચારોનું વિશેષ નિરૂપણ કરતા સૂત્રકાર કહે છે કે'भारस्स जत्ता' याह
शा---'मुणी-मुनिः' साधुसे 'भा रस-भारस्य' सयभ३५ मारनी 'जत्ता-यात्रायै' २६१ ४२११ मा भुंजएज्जा-मुंजित' मा२ सेव! 'भिक्खू-भिक्षुः' सधु 'पावस्त्र विवेगं कंखेजा-पापस्य विवेकं काऽक्षेत्' पोते रे पापने त्यापानी ४२७। ४२ 'दुक्खेण पुढे धुयम इएज्जा-दुःखेन स्पृष्ट: धुतम् आददीत'
For Private And Personal Use Only