________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सूत्रकृताङ्ग सम्मति साधु कल्पमाहमूलम्-अण्णातपिंडेणऽहियालएज्जा,
जो पूर्वणं तवसा आवहेज्जा। सदेहि रुबेहिं असज्जमाणे,
सव्वेहिं कॉमेहि विणीय गेहि ॥२७॥ छाया--अज्ञातपिण्डेनाऽधिस हेत, न पूननं तपमाऽऽबहेत् ।
शब्दै रूपै रसज्जन् सर्वैः कामैः विनीय गृद्धिम् ॥२७॥ अन्वयार्थः--यत एवमतः साधुः (अण्णातपिंडेण अहियासएज्जा) अज्ञातपिण्डे. नानातपिण्डद्वारा अधिसहेत संयमयात्रां निर्वहेत् (तवसा पूर्वणं णो आवहेज्जा) तपसा पूजनं स्वकीयसत्कारं नावहेत् नो ब्रूयात् (सद्देहिं रूबेहि असज्जमाण) साधु का आचार बताते हैं-'अण्णातभिडे गऽहियास एजा' इत्यादि।
शब्दार्थ--'अण्णातपिंडेण अहियासहेजा-अज्ञातपिण्डेन अधि. सहेत' साधु अज्ञातपिण्डके द्वारा अपना निर्वाह करे 'तवसा पूधणं णो आवहेज्जा-तपसा पूजनं न आवहेत्' और तपस्या के द्वारा पूजा की इच्छा न करे 'सद्देहिं रूपेहिं असज्जमाणे-शब्दैः रूपैः असज्जन्' तथा शब्द और रूपमें आसक्त न होताहुआ 'सर्वहि-सर्वैः' सभी 'कामेहि-कामः' विषय रूपी कामनाओं से 'गेहि-गृद्धिम्' आसक्तिको 'विणीय-विनीय दूर करके संयमका पालन करें ॥२७॥ ___ अन्वयार्थ-साधु अज्ञातपिण्ड के द्वारा संयम यात्रा का निर्वाह करे । तपस्या के द्वारा सत्कार सन्मान की अभिलाषा न करे। मनोज्ञ
हवे सूत्र२ साधुना मायारो मतावे छे-'अण्णातपिंडेणऽहियासएज्जा'
शहाथ-'अण्णातपिडेण अहियासज्जाए-अक्ष तपिण्डेन अधिसहेस' साधु सातारा पोताना निवड ४२ 'तवसा पूयणं णो आवहेज्जा-तपसा पूजनं न आवहेत्' तया तपस्या द्वारा पूजनी ४२छा न १२ 'सहि स्वेहि असज्जमाणे-शब्दैः रूपैः असज्जन्' तथा श६ भने ३५मां भासत या विना 'सव्वेहि-सवैः' मा 'कामेहि-कामैः' विषय३५ी मनायोथी 'गेहि-गृद्धिम्' भासहितने 'विणीय-विनीय' (२ ४ीन सयभनु पालन ४२ ॥२७॥ - સૂત્રાર્થ–સાધુએ અજ્ઞાત પિંડ દ્વારા સંયમયાત્રાને નિર્વાહ કરે
જોઈએ. તપસ્યાઓ દ્વારા સત્કાર સન્માનની ઈચ્છા કરવી જોઈએ નહીં.
For Private And Personal Use Only