________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतलियो उष्ट्राच च उदकराक्षसा मनुष्याकृतयो जलचरविशेषाः एते सर्वेपि मुक्ताः भवेयुः यदि जलस्पर्शेन मोक्षो भवेत्तदा अतः (जे उदगेण) ये वादिनः उदकेन जलस्पर्शादिना (सिद्धिमुदाहरंति) सिद्धि मोक्षमुदाहरति कथयन्ति (अट्ठाणमेयं) एतत् अस्थानम् अयुक्तमिति (कुसला वयंति) कुशला तीर्थकरगणधरादयः वदन्ति कथयन्तीति ॥१५॥
टीका-'मच्छा य' मत्स्याश्च 'कुम्मा य' कूर्भाश्च-कच्छपाः, य=च 'सरीसिवा य सरीसृपाः-जलसर्पाद्यः, 'मग्गू य' मद्गवः जलकाकाः 'उट्टा' उष्ट्राः उष्ट्राकृतयो जलचरविशेषाः, एवम् 'दगरकावसा य' जलराक्षसाः-मानुषाकतयोजळचरविशेषाः। एतेषां मत्स्यादीनां सदैव जलमवगाहमानानां सर्वात्मना जलसंयोगाद सघ एव मोक्षो भवेत् यदि जलसंयोगेन मुक्ति समीहेत, नस्वेवं दृश्यते, श्रूयते, उपपद्यते वा, तस्मात् ये 'उदगेण उदकेन 'सिद्धि मुदाहरंति' सिद्धिप्रदि जल के स्पर्श से मुक्ति होती ! अतएव जो वादी जल के स्पर्श से मुक्ति कहते हैं, वे अयुस्त कहते हैं। ऐसा तीर्थकर गणधर आदि कुशल पुरुषों का कथन है ॥१५॥
टीकार्थ--मत्स्य (मच्छ), कूर्म (कच्छप), सरीसृप (जलसर्प आदि) मद्गु (काक के आकार का जलचर), उष्ट्र (उष्ट्र के आकारका जलचर) उदकराक्षस (जलमानुष की आकृति के जलचर) इत्यादि प्राणी सदैव जल में अवगाहन किये रहते हैं और पूर्ण रूप से जल के साथ उनका संयोग होता है। ऐसी स्थिति में उन्हें झटपट मोक्ष मिल जाना चाहिए! किन्तु न तो ऐसा देखा जाता है, न सुना जाता है और न संगत ही है। अतएव जो जल से सिद्धि कहते हैं,
જળચર પ્રાણુમુક્ત જ થઈ જાત! પણ એવું બનતું નથી, તેથી જે પર મતવાદીઓ જળના સ્પર્શથી મુક્તિ મળવાનું કહે છે, તેઓ મિથ્યાવાદી જ છે. તેમની તે માન્યતા ખોટી જ છે, એવું તીર્થકર, ગણધર આદિ કુશળ પુરૃષનું કથન છે. ૧પ
टी -भक्ष्य (भ७६i), म (यमा), सरीस५ (स५ मा) મદુરા (કાગડાના આકારનું જળચર) ઉદ્ર-ઊંટના આકારનું જળચર ઉદક રાક્ષસ (માણસના જેવા આકારનું જળચર), ઈત્યાદિ પ્રાણીઓ સદા પાણીમાં જ નિવાસ કરતા હોય છે, અને પાણી સાથે તેમને પૂર્ણ રૂપે સગ હોય છે. જે જળના સ્પર્શથી મુક્તિ મળતી હોત, તે આ પ્રાણીએને તે તરત મોક્ષ મળી જ જોઈએ. પરંતુ એવું કદી જોવામાં પણ
For Private And Personal Use Only