________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसूत्रे मह निष्टमापयेत। चिोदास्तानं ब्रह्मचारिणां दोपाधायकमेव। तथाचोक्तम्
स्नानं मदर्पकरं कामांग प्रथमं स्मृतम् ।
तस्मात्कामं परित्यज्य न ते स्नान्ति दमे रताः॥१॥ अपिद-त्रोद। क्लिनमात्रो हि स्नात इत्यभिधीयते ।
स स्नातो यो व्रतस्नातः स बाह्याम्पन्तः शुचिः ॥२॥ स्नानं कामोद्दीपकं प्रथम कामांगं कथितं तस्मात् दमे रताः जितेन्द्रिया: कामं परित्यज्य जले स्नानं नाचरन्ति ॥१॥
जले नातो नरो न स्नात इति कथ्यते किन्तु संयमात्मक व्रते स्नानं करोति चारित्रवान् भवति बाह्याभ्यन्तरः स स्नात इति कथ्यते इति भावः ॥१४॥ जाएगा! यह महान् अनिष्ट की प्राप्ति होगी। इसके सिवाय ब्रह्मचारियों के लिए जलस्नान दोष जनक ही है। कहा भी है--स्नानं मददपकरम्' इत्यादि। ..स्नान मद एवं दर्प की वृद्धि करने वाला है और काम के अंगों में प्रथम अंग माना गया है। अतएव काम के त्यागी संयमी पुरुष स्नान नहीं करते।'
___ और भी कहा है-'नोदकक्लिन्नगात्रोहि' इत्यादि। . ... 'जल से शरीर को गिला कर लेने वाला स्नात (नहाया हुआ) नहीं कहलाता । वास्तव में स्नात यह है जो व्रतों से स्नात है अर्थात् अहिंसा आदि व्रतों का धारक है। व्रतस्नात पुरुष भीतर और बाहर से शुचि होना है अर्थात् शौच के लिए उसे जलस्नान की आवश्यकता नहीं होती ॥१४॥
વળી બ્રહ્મચારીઓને માટે જલસ્તાન દેષજનક જ છે. કહ્યું પણ છે है-'स्नान मददर्पकरम्' त्या
સ્નાન મદ અને દર્ય (અહંકાર)ની વૃદ્ધિ કરનાર છે. કામના અંગમાં નાનને પ્રથમ અંગરૂપ કહ્યું છે. તેથી કામને (મૈથુનનો ત્યાગ કરનાર सभी पुरुष स्नान ४२ता नथी.' मे ५ यु छ ४-नगदकक्लिन्नगात्रोहि' इत्याहि. “પાણી વડે શરીરને ભીનું કરનાર માણસને સ્નાત (હાલે) કહેવાતે નથી. વાસ્તવમાં સ્નાત તે તેને જ કહેવાય છે કે જે વ્રતથી સ્નાત હોય, એટલે કે-અહિંસા આદિ વ્રતનું પાલન કરનારને જ સ્નાત કહેવાય છે. વ્રતસ્નાત પુરુષ બહારથી અને અંદરથી વિશુદ્ધ હોય છે એટલે વિશુદ્ધિને માટે તેને જલરનાનની આવશ્યક્તા જ રહેતી નથી કે ૧૪ છે
For Private And Personal Use Only