________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका प्र. भु. अ. ७ ड. १ कुशीलवतां दोषनिरूपणम्
६०७
पार्थक्येन कुशीळानां मतान्युक्तानि, अतः परं सामान्येन तेषामपररीत्या निराकर्तुमाह - 'अपरिवख' इत्यादि ।
मूलम् - अपरिक्ख दिट्ठे हु सिद्धी एहिंति ते घायमर्बुजमाणा । भूपहिं जाणं पंडिलेह सातं विजं गहाय तसथावरेहिं । १९ । छाया -- अपरीक्ष्य दृष्टुं नैत्रं सिद्धि रेष्यन्ति ते घातमबुद्ध्यमानाः । भूतैर्जानीहि प्रत्युपेक्ष्य सातं विद्यां गृहीत्वा सस्थावरैः ॥ १९ ॥
पृथक पृथक रूप से कुशीलों के मत का दिग्दर्शन कराया गया । इसके बाद दूसरे प्रकार से सामान्य रूप से उनका निराकरण करते हैं— 'अपरिक्ख' इत्यादि ।
शब्दार्थ- 'अपरिक्ख दिहूं-अपरीक्ष्य दृष्टम्' जलावगाहन और अग्नि होत्र आदि से सिद्धि माननेवाले लोगों ने बिना परीक्षा ही इस सिद्धान्त को स्वीकार कर लिया है 'गहु सिद्धी-न एवं सिद्धि:' इस प्रकार से सिद्धि नहीं मिलती है 'अबुज्झमाणा ते घायं एहिति अबुद्धयमानाः ते घातमेष्यन्ति' यथार्थ वस्तुतत्वको न समझने वाले वे लोग संसार को प्राप्त करेगे 'विज्जं गहाय-विद्यां गृहीत्वा' ज्ञानको ग्रहण करके 'पडिलेह - प्रत्युपेक्ष्य' और विचार करके 'तसथावरेहिं भूएहिं - सस्थावरैः मूतैः' त्रस और स्थावर प्राणियों 'सातं - सातं' सुख की इच्छा 'जाणं - जानीहि ' जानो ॥ १९ ॥
અલગ અલગ રૂપે કુશીલધી એના મતનું નિરૂપણ કરીને તેનું ખંડન કરવામાં આવ્યું. હવે સામાન્ય રૂપે તેમના મતનું નિરાકર (ખંડન) श्वामां आवे छे- 'अपरिक्ख' त्याहि
शब्दार्थ' – 'अपरिक्ल दिट्ठ-अपरीक्ष्य दृष्टम्' बसावगाहुन भने अग्नि હૈત્ર વિગેરેથી સિદ્ધિ માનવાવાળા ઢાકામ વિના વિચાર્ય' જ મા સિદ્ધાન્તના स्वी४२४ छे. 'गहु सिद्धी-ण एवं सिद्धि:' मा होते सिद्धि प्राप्त थती नथी. 'अबुझमाणा ते घायं पहिति - अबुध्यमानाः ते घातमेव्यन्ति' यथार्थ १तत्वने न सभवावाजा थे बोडो संसारने प्राप्त ४२. 'बिब्जं गहाय-विद्यां 'गृहीत्वा' ज्ञानने श्रथ उरीने 'पडिलेह - प्रत्युप्रेक्क्ष्य' मने विचार मरीने 'तसथावरेहिं भूएहि -स्थावरैः भूतैः' त्रस भने स्थावर आशियोमा 'सातं - बासं' gull fyi 'art-amfe' mğı. 11941
For Private And Personal Use Only