________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इ. १ कुशी
(कम्मी
गति
समयार्थबोधिनी टीका प्र. . अ.७ उ. १ कुशीलवतां दोषनिरूपणम् ६१ __ अन्वयार्थः-- (कम्मी जगा) कर्मिणः सपापाः जन्तवः (पुढो) पृथक् पृथक (वणंति) स्तनंति रुदन्ति (लुप्पंति) लुप्यन्ते खड्गादिना छिद्यन्ते (संति) व्यस्य न्ति-भयत्रस्ताः पलायन्ते (तम्हा) तस्मात् कारणात् (विऊभिक्खु) विद्वान भिक्षुः (विरतो) विरतः पापानुष्ठानात् (मायगुत्ते) आत्मगुप्त:-मनोवाकायगुप्तः (तसे य दडं) प्रसान् स्थावरांश्व दृष्ट्वा परिज्ञाय (पडिसंहरेजा) माणिविरा धनातो निवृत्तो भवेदिति॥२०॥ करते हैं, यह दिखलाते हुए सूत्रकार कहते हैं-'थणंति' इत्यादि।
शब्दार्थ-'कम्मी जगा-कर्मिणः जन्तवः' पाप कर्म करनेवाले प्राणी 'पुढो-पृथकू' अलग अलग थणंति-रतनंति' रोदन करते 'लुप्पंति-लुप्यन्ते' तलवार आदि के द्वारा छेदन किये जाते हैं 'तसंति-- ज्यस्यन्ति' डरते हैं 'तम्हा-तस्मात्' इसलिये 'विउ भिक्खू-विज्ञान भिक्षुः विद्वान् मुनि 'विरतो-विरतः पाप से निवृत्त 'आयगुत्ते-आत्मगुप्तः' तथा आत्मा की रक्षा करने वाला वने 'तसे य दर्छ-त्रासांच दृष्ट्वा स और स्थावर प्राणी को देख कर 'पडिसंहरेज्जा-प्रतिसंहरेत्' उनके घातकी क्रिया से निवृत्त हो जाय ॥२०॥ ___अन्वयार्थ--पापी प्राणी रुदन करते हैं, छेदे जाते हैं, त्रास पाते हैं, इस कारण विद्वान्, पाप से विरत एवं आत्मगुप्त पुरुष प्रस और स्थावर जीवों को जानकर जीवहिंसा से निवृत्त हो जाय ॥२०॥ જ અનુભવ કરે છે. એ વાત બતાવવાને માટે સૂત્રકાર કહે છે કે'थणंत्ति' त्या
va-'कम्मी जगा-कर्मिणः जन्तवः' ५।५ ४ ४२१ प्राणीयो 'पुढो-पृथक्' हा हा 'थणंति-स्तनन्ति' ३४न ४२ छे. 'लुप्पति-लुप्यन्ते' तयार विगरे । छन ४२शय छे. 'तसंति-व्यस्यन्ति त्रास पामेछ. 'तम्हा-तस्मात' तथा 'विउ भिक्खू-विद्वान् भिक्षुः' विद्वान् भुनि 'विरतो-विरतः' पा५या निवृत्त २४ 'आयगुत्ते-आत्मगुप्तः' तथा मामानी ६क्षा ४२१।पापा भने 'तसेय दट्टु-सांश्च-दृष्ट्वा' स भने स्था१२ प्राणी ४२ 'पडिसंहरिज-पतिसंहरेत्' ते साना धातनी याथी निवृत्त 25 गय. ॥ २०॥
સૂત્રાર્થ–પાપી પ્રાણીઓને રુદન કરવું પડે છે, તેમનું છેદન કરાય છે, તેમને ત્રાસ સહન કરવો પડે છે, તે કારણે વિદ્વાન પુરુષે પાપમાંથી નિવૃત્ત થવું, અને આત્મગુપ્ત પુરુષ ત્રસ અને સ્થાવર જીવેને જાણીને જીવહિં. સામાં પ્રવૃત્ત ન થાય અર્થાત્ જીવહિંસાને ત્યાગ કરે. ૨૦
For Private And Personal Use Only