________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
समयार्थबोधिनी टीका प्र. श्रु. म.७ उ.१ कुशीलवता दोषनिरूपणम् ५९१ 'भोचा' भुक्त्वा अनस्थ वासं' अन्यत्र वासम्-अन्यत्र मोक्षादन्यत्र संसारे वासम् अवस्थानं परिकल्पयन्ति समन्तानिष्पादयन्ति । ज्ञानदर्शनचारित्ररूपमोक्षमार्ग तिरस्कृत्य, जीववधयानकर्मणि प्रवृत्ताः जीववधननिताऽशुभक मसालिताः सदैव नरकमार्ग परिशोधयन्ति । नहीह प्रातः स्नानेन, न वा लवणवर्जनेन मोक्षोपलब्धिः। किन्तुक्त तथाकारी लशुनादिकाशुचि वस्त्वम्यवहरणासंसारे परिभ्र. मन्तीति पर्यवसितोऽर्थः ॥१३॥
सामान्यतस्तेषां कुशीलानां मतं निराकृत्य सांपतं विवेषतो निराकर्तुमाह'उद्गेण इत्यादि । मूलम्-उदगेण जे सिद्धिं मुदाहरंति सायं च पायं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी
सिम्झिसु पॉणा बहवे देंगंसि ॥१४॥ छाया-उदकेन ये सिदि मुदाहरन्ति, सायं च मातरुदकं स्पृशन्तः।
___ उदकस्य स्पर्शन स्याच्च सिद्धिः, सिद्धयेयुः माणाः बहव उदके।१४॥
आशय यह है कि ज्ञान, दर्शन, चारित्र रूप मोक्षमार्ग को त्याग कर जीववध की प्रधानता वाले कार्य में जो प्रवृत्त हैं, वे अपने अशुभ कर्मों से युक्त होकर मदेव संसार का मार्ग बढाते हैं। वास्तव में न तो मातःकाल स्नान करने से मोक्ष मिलता है, न नमक का त्याग करने से ही । परन्तु ऐसा करने वाले तथा मद्य, मांस, लहसुन और अनन्तकाय वनस्पति आदि अशुचि वस्तुओं का भक्षण करने वाले संसार में ही परिभ्रमण करते हैं ॥१३॥ सामान्य रूप से कुशीलों का मत का निराकरण करके अब विशेष
આ કથનને ભાવાર્થ એ છે કે જ્ઞાન, દર્શન અને ચારિત્ર રૂપ મોક્ષમાને ત્યાગ કરીને, જેઓ જીવહિંસાની પ્રધાનતા વાળા કાર્યમાં પ્રવૃત્ત રહે છે, તેઓ અશુભ કર્મોનું ઉપાર્જન કરીને, સદૈવ સંસારને માર્ગ વધારતા રહે છે. ખરી રીતે તે પ્રાતઃકાળે સ્નાન કરવાથી પણ મોક્ષ મળતું નથી, લવણને ત્યાગ કરવા માત્રથી પણ મક્ષ મળતું નથી, પરંતુ એવું કરનાર છે તથા માંસ, મદિરા, લસણ અને અનન્તકાય વનસ્પતિ આદિ અશુચિ પદાર્થોનું ભક્ષણ કરનારા માણસે સંસારમાં જ પરિભ્રમણ કર્યા કરે છે. ગાથા ૧૩
સામાન્ય રૂપે કુશલેના મતનું ખંડન કરીને હવે વિશેષ રૂપે ખંડન १२वाने भाटे सूत्र२ मा प्रमाणे प्रतिपाहन रे छे-'उद्गेण त्यात
For Private And Personal Use Only