________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृताङ्गसूत्रे .. अन्वयार्थः-(तत्थ) तत्र नरके (चिरद्वितीयं चिरस्थितिक-पल्योएमसागरो. पमकालनिवासिनं (बालं) बालमज्ञानिनम् (एयाई) एते-उपर्युक्ताः (फासाई) स्पर्शाः दुःखानि (निरंतर) निरन्तरं-सततं (फुसंति) स्पृशन्ति-दुःखयन्ति (हम्ममाणस्स उ) हन्यमानस्य नैरयिकस्य तु (ताणं ण होइ) त्राणं शरणं रक्षको न भवति, (एगो) एक एव कर्मवंशगो नापरमातापित्रादिकः (सयं) स्वयं (दुक्खं) दुःखं (पञ्चणु होइ) प्रत्यनुभवतीति ॥२२॥ .. टीका-संपति-उद्देशकार्थमुपसंहरन् पुनस्तदेव नरकस्वरूपं दर्शयितुमाह'एयाई' इत्यादि । 'तत्य' तत्र-तादृशनरके 'विरद्वितीय' चिरस्थितिकम् , नैरन्तयेण 'बालं' बालम्-हिंसादिक्रूरकर्भकारकं नैरयिकम् 'एयाई एते पूर्वोपदर्शितनिरन्तरम्' सदा 'फुसंति-स्पृशन्ति' पीडित करते रहते हैं 'हम्ममाणस्स उ-हन्यमानस्य तु' पूर्वोक्त दुःखों से मारे जाते हुए नारकी जीव का 'ताणं ण होइ-त्राणं न भवति' रक्षण करने वाला कोई नहीं होता है 'एगो-एकः' वह अकेला ही 'सयं-स्वयम्' आप ही 'दुक्ख-दुक्खम्' दुःखों को 'पच्चणुहोइ-प्रत्यनुभवति' भोगता रहता है ॥२२॥ ___ अन्वयार्थ-नरक में दीर्घकालीन स्थितिवाले अज्ञानी जीवों को उल्लिखित दुःख निरन्तर भुगतने पड़ते हैं । आहत किये जाने वाले नारक जीवों का वहां कोई रक्षक नहीं होता। वे एकाकी स्वयं ही दुःखो का अनुभव करते हैं ॥२२॥
टीकार्थ--नरक में चिरकालीन अर्थात् पल्योपम और सागरोपम की आयुवाले तथा हिंसादि क्रूर कर्म करनेवाले नारक को यह पूर्ववर्णित 'फुर्सति-पृशन्ति' पारित ४२ छ 'इम्ममाणस्स उ-हन्यमानस्य तु' पूर्वहितमोथी भारपामा मातi
नानु 'ताणं ण होइ-त्राणं न भवति' २क्षण ४२वावा डात नथी 'गो-एकः' ते sat 'सयं-स्वयम्' पोते 'दुक्ख-दुखम्' माने 'पच्चणुहोइ-प्रत्यनुभवति' गत २६ छे. ॥१२॥
સૂવા–નરકમાં દીર્ઘકાલીન સ્થિતિવાળા અજ્ઞાની છોને આગળ વર્ણવ્યા પ્રમાણે દુઃખ નિરન્તર સહન કરવા પડે છે. પરમધામિક દ્વારા જેમનું તાડન, વેદન, ભેદન આદિ કરવામાં આવે છે, એવાં નારકને શરણ આપનાર ત્યાં કઈ પણ હેતું નથી. તેમને નિરાધાર દશામાં મૂકાઈ જવાને કારણે જાતે જ તે દુઃખ વેઠવું પડે છે. તેમના તે દુઃખમાં કોઈપણ વ્યક્તિ ભાગ પડાવતી નથી. તેમણે કરેલાં પાપકર્મોનું ફળ ત્યાં તેમને જ ભોગવવું પડે છે. પરરા
ટીકાથ–પૂર્વભરમાં હિંસાદિ ક્રૂર કનું સેવન કરનાર પાપી જીવને નરકમાં નારક રૂપે ઉત્પન્ન થવું પડે છે. નારકેનું આયુષ્ય ઘણું જ લખું
For Private And Personal Use Only