________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ५१९
- कमलं प्रधानमाहुः - कथयन्ति ( जहा ) यथा वा (खतीणं) क्षत्रियाणां मध्ये (iaeos सेट्टे) दान्तवाक्यः चक्रवर्ती श्रेष्ठः (तह) तथा (इसीण) ऋषीणां मध्ये ( वद्धमाणे) वर्द्धमानो महावीरः (सेडे) श्रेष्ठः प्रधान इति ॥ २२ ॥
-
"
टीका- 'जहा ' यथा 'णार' ज्ञातो जगति प्रसिद्धः 'जोहेमु' योधेषु 'वीस सेणे' विश्वसेनः - चक्रवर्ती, यथा योधेषु प्रधानतया लोके प्रसिद्धः । 'जह' यथा वा 'पुष्फेन ' पुण्पेषुचकुलमन्दारकम्पकादिषु बहुषु अरविन्दं - नीलोवलं श्रेष्ठमाहुः, पुष्षाणां गुणाऽवगुणज्ञातारः, 'ज' यथा - 'खसीण' क्षत्रियाणां मध्ये दंतश्वके' दान्तवाक्यः क्षतान्नाशात् श्रायन्ते रक्षन्ति ये ते क्षत्रियाः ते क्षत्रियाणां मध्ये दान्तवाक्यः क्षत्रिय इव दान्ताः उपशान्ताः वाक्यादेव शत्रवो यस्य स दान्तवाक्य:- चक्रार्त्ती । यद्यपि विश्वसेनदान्तवाक्यावुभावपि चक्रवर्त्तिनौ तयोरेकस्यैव कथनेन निर्वाहात् उमः कथनेन पुनरुक्तिरूपा शङ्का
,
टीकार्थ - जिस प्रकार समस्त योद्धाओं में, जगत् में प्रख्यात विश्वसेन नामक चक्रवर्ती प्रधान कहा जाता है, अथवा जैसे बकुल मन्दार चम्पक आदि बहुत प्रकार के पुष्पों में पुष्पों के गुणावगुणों के ज्ञाता अरविन्द अर्थात् नील कमल के पुष्प को श्रेष्ठ कहते हैं, अथवा जैसे समस्त क्षत्रियों में 'क्षत अर्थात् नाश से त्राण अर्थात् रक्षण करने वाला क्षत्रिय कहलाता है' दान्तवाक्य प्रधान कहा जाता है, क्योंकि जिसके वचन मात्र से शत्रु दान्त अर्थात् उपशान्त होजाएँ उसे 'दान्त वाक्य' कहते हैं । यद्यपि विश्वसेन और दान्तवाक्य दोनों चक्रवर्ती हैं, इनमें से किसी एक का ही ग्रहण करने से काम चल सकता है, अतः दोनों का ही ग्रहण करना पुनरुक्ति है, ऐसी अशंका की जा દાન્તવાકય ચક્રવતી ને શ્રેષ્ઠ ગણવામાં આવે છે, એજ પ્રમાણે સમસ્ત ઋષિએમાં વમાન મહાવીર સ્વામી શ્રેષ્ઠ છે. રસા
ટીકા”—જેવી રીતે સમસ્ત ચૈદ્ધાઓમાં વિશ્વસેન ચક્રવત્તા પ્રસિદ્ધ થઈ ગયેા છે, અથવા જેમ બકુલ ચંપા, ગુલામ આદિ સઘળાં લામાં, ફૂલના ગુણુાવગુણુના જાણુકારા, અરવિંદ-નીલકમળને શ્રેષ્ઠ કહે છે, અથવા જેમ સમસ્ત ક્ષત્રિયામાં (ક્ષત એટલે નાશ. નાશમાંથી ત્રાણુ-રક્ષણ કરનારને ક્ષત્રિય કહે છે (દાન્તવાય સર્વશ્રેષ્ઠ ગણુાય છે) કારણ તેના અવાજ માત્ર સાંભળતાં જ શત્રુએ દાન્ત એટલે કે ઉપશાન્ત થઈ જતા. જેનેા અવાજ સાંભળતાં જ શત્રુએ દાન્ત થઈ જાય છે, તેને દાન્તવાકય કહે છે એજ પ્રમાણે ઋષિયામાં શ્રી વર્ધમાન મહાવીર સ્વામી શ્રેષ્ઠ છે. શ’કા–વિશ્વસેન અને દાન્તવાય. ા અને ચક્રવતીએ છે. તેથી અહી પુનરુક્તિ દોષ
For Private And Personal Use Only