________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५८
संत्रतामसूत्र .. अन्वयार्थ-(अस्ति च लोए अदुवा परत्था) अस्मिन् लोके अथवा परस्तात् परलोके कर्म स्वफलं ददाति (सपग्गसो वा तह अन्नहा वा) शताग्रशो वा तथा अन्यथा वा एकस्मिन् एव जन्मनि अनेकजन्मनि वा (संसारमावन्न) संसारमापनास्ते (परं पर) परं परम्-उत्कृष्टात्युत्कृष्टं (दुनियाणि) दुनी तानि-दुष्कृतानि (बंधति) य वेदति) बध्नन्ति च वेदयन्ति-ताश कर्मबन्धनं कुर्वन्ति तत्फलं चानु भवंतीति ॥४॥ , टीका-'मिस्सि च लोए' अस्मिंश्च लोकेन्यानि अशुभकारि कर्माणि तानि अस्मिन्नेव भवे फलं ददति । 'अदुवा' अथवा परस्ताव-परस्मिन् जन्मनि नरकादि दुर्गतौ तानि कर्माणि फलं ददति । 'सयग्गसो वा तह अनहा वा' शताप्रशो वा, 'सयग्गसो वा तह अन्नहा वा-शताग्रशो वा तथा अन्यथा वा वे एक जन्ममें अथवा सेंकडोंजन्मों में फल देते हैं। जिसप्रकार वे कर्म कियेगये हैं उसी प्रकार अपना फल देते हैं अथवा दूसरे प्रकार से फल देते हैं 'संसारमावन्न ते-संसारमापन्नास्ते' संसारमें भ्रमण करते हुए वे कुशील जीव 'परं परं-परं परम्' अधिक से अधिक 'दुन्नियाणि-दुर्नी तानि' दुष्कृत्यों को अर्थात् पापकर्म को 'बंधति य वेदंति-बध्नन्ति च वेद यन्ति' बांधते हैं और अपने पापकर्मका फल भोगते हैं ॥४॥ - अन्वयार्थ--इस लोक में अथवा परलोक में कर्म अपना फल देता है। एक जन्म अथवा अनेक जन्मों में संसार को प्राप्त हुए वे जीव उस्कृष्ट से अति उत्कृष्ट पापों का बन्ध करते हैं और वेदन करते हैं।४।
- टीकार्थ-इस लोक अर्थात् इस भव में जो अशुभ कर्म उपार्जित किये गये हैं, वे इसी भव में अपना फल देते हैं अथवा परलोक में 'सयमानो वा तह अण्णहा वा-शताप्रशो वा तथा अन्यथा वा' तो मे જન્મમાં અથવા સેંકડે જન્મમાં ફલ આપે છે. જે રીતે તે કર્મ કરવામાં આવેલ છે. એ જ રીતે ફળ આપે છે. અથવા બીજી રીતે ફળ આપે છે. 'संसारमावन्न-संसारमापन्नास्ते' ससारमा प्रभाय ४२ता वा तशील 9 'परं परं-पर परम्' वधारमा पारे दुन्नियाणि-दुर्भातोनि' हुत्यान अर्थात ५४मन 'बंधति य वेदंति-बध्नन्ति च वेदयन्ति' मा छ भने पोताना પાપ કર્મ નું ફળ ભેગવે છે. ૪
સૂત્રાર્થ-કર્મ પિતાનું ફળ આ લેકમાં કે પરલોકમાં આપે છે. સંસારમાં ભ્રમણ કરતા જીવો એક જન્મમાં અથવા અનેક જન્મોમાં એક એકથી ચડિયાતાં પાપોને બન્ધ કરે છે અને વેદન કરે છે. ૪
ટીકાર્ય–આ લેકમાં એટલે કે આ ભવમાં જે અશુભ કર્મોનું ઉપજન થયું હોય, તેનું ફળ આ ભવમાં જ મળે છે, એવી કઈ વાત નથી.
For Private And Personal Use Only