________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम्
मूलम् - पुढवी वि जीवा आऊ वि जीवा, पार्णो य संपाइर्म संपयति । संसेrयाँ कटु समस्सिया य ऐए देहे अगणि समारभंते ॥७॥ छाया - पृथिव्यपि जीवा आषोपि जीवाः प्राणाश्च संपातिमाः संपतन्ति । संस्वेदजाः काष्ठपमाश्रिताथ एतान् दहेदग्निं समारभमाणः ॥ ७॥ अन्वयार्थः -- ( पुढची वि जीवा ) पृथिवी मल्लक्षणा साऽपि जीवाः (आऊ वि जीवा ) आप: द्रवलक्षणास्ता अपि जीवाः (संवादमपाणा य संपयंति) संपातिमाः शलमादयश्व प्राणाः संपतन्ति अग्नौ (संसेश्या) संस्वेदजाः - युकादयः (य कट्ट
'पुढची वि जीया'
शब्दार्थ - 'पुढवी वि जीवा - पृथिव्यपि जीवाः पृथिवी भी जीव हैं 'आऊ वि जीवा - आपोऽपि जीवाः' जल भी जीव है 'संपाहम पाणा य संपयंति - संपातिमाः प्राणाः संपतन्ति' तथा संपातिम जीव अर्थात् पतंग आदि अग्नि में पढकर मरते हैं 'संसेयया-संस्वेदजा' संस्वेदज अर्थात् यूकादि प्राणी 'य कgaमस्सिया च काष्ठसमाश्रिताः' तथा काष्ठ में रहने वाले जीव 'अगणि समारभते अग्नि समारभमाणः' अग्नि arunt आरम्भ करनेवाला पुरुष 'एए दहे - एतान् दहेत्' इन जीवों को जलाता है ||७||
अन्वयार्थ - पृथ्वी भी जीव है अकाय भी जीव है और पतंग संपातिम भी जीव अग्नि में पड़ जाते हैं। संस्वेदज जीव तथा जो
'पुढवी वि जीवा'
शार्थ' - 'पुढवी वि जीवा - पृथिव्यपि जीवाः' पृथ्वी पशु व छे, 'आऊंवि जीवा - आपोऽपि जीवाः' व छे. 'संपाइमपाणा य संपयंति-स पातिमाः प्राणाः संपतन्ति' तथा संपातिभ व अर्थात् पतंग विगेरे व अभिमा थंडीने भरे छे. 'संखेय्या - सस्वेदजाः संस्वे६४ अर्थात् नू विगेरे आली 'य कटुसमस्सिया च काष्ठस माश्रिताः' तथा मरवावाजा व 'अगणि समारभते - अग्नि समारभमाणः' अभियन। सभार'ल अश्वावाणी पुरुष 'एक बड़े - एतान् दहेत्' मा वाने माने छे. ॥ ७ ॥
સૂત્રા—પૃથ્વી પણ જીવ છે, અકાય પણ જીવ છે, અને પતંગિયાં આદિ સંપાતિમ (ઉડતાં) જીવા પશુ અગ્નિમાં પડી જાય છે. અગ્નિની વણધના કરનારા લેાક આ સઘળા જીવાને બાળી નાખીને તેમની હિંસા કરે
सु० ७२
For Private And Personal Use Only