________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ५२७
'तवेसु' तपःसु मध्ये 'वमचेरं' ब्रह्मचर्यम् नवविधत्राटिकोपेतम् उत्तमं - प्रधानं भवति । तथा - 'समणे' श्रमणः श्रमणः 'नायपुते' ज्ञातपुत्रः 'लोगुत्तमे ' लोकोत्तमः सर्वलोकोत्तमरूपसंपदा सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च ज्ञातपुत्रो भगवान् श्रमणो महावीरः सर्वोत्तमः ।
'दानानामभयं दानं श्रेष्ठ मित्यभिधीयते ।
परपीडाsनुत्पादकं सत्यं सत्येषु शस्यते ॥१॥
द्वादशविधतपस्सु ब्रह्मचर्यमुत्तमं तथैत्र ज्ञातपुत्रो महावीरो लोकोत्तम:लोकेषूत्तम इत्यर्थः ॥ २३॥
मूलम् - ठिईर्ण सेट्टा लेवसत्तमा वा
सभा सुम्मा व सभाण सेट्ठा ।
सत्य भाषण करे, प्रिय भाषण करे किन्तु अप्रिय सत्य न कहे । सत्य असत्य का मिश्रण करके भी न कहे । यही धर्म है ॥१॥
जैसे शास्त्रों में समस्त तपों में नवबाड़ से युक्त ब्रह्मचर्य को प्रधान कहा है, उसी प्रकार श्रमण ज्ञातपुत्र समस्त लोक में उत्तम हैं । सर्वोत्तम शक्ति, क्षायिकज्ञान-दर्शन और शील में श्रमण भगवान् महावीर सब से श्रेष्ठ हैं।
आशय यह सब दानों में अभगदान श्रेष्ठ कहा जाता है, समस्त सत्यवचनों में परपीड़ा न उत्पन्न करने वाला निरवद्य वचन उत्तम कहा जाता है और बारह प्रकार के तप में ब्रह्मचर्य तपश्रेष्ठ कहा जाता है, इसी प्रकार ज्ञातपुत्र महावीर सब लोक में उत्तम हैं ||२३||
ब्रूयात्” " इत्याहि सत्य मेसवु पशु ते प्रीतिर श्रावु लेहये, पशु अप्रिय લાગે એવુ* સત્ય ખેલવુ· નહી. સત્ય અને અસત્યના મિશ્રણવાળાં વાકયો पाशु मोलवा लेायखे नाहीं. शो धर्म छे, ॥१॥
એજ પ્રકારે શાસ્ત્રામાં ખાર પ્રકારનાં તપામાં નવવાડયુક્ત પ્રહ્મચર્ય ને શ્રેષ્ડ તપ કહ્યુ છે. અભયદાન. નિર્ઘ સત્ય વચન અને નવવાયુક્ત બ્રહ્મચય'ની જેમ જ્ઞાતપુત્ર મહાવીર સ્વામી સમસ્ત લેકમાં સર્વોત્તમ છે. સર્વાંત્તમ શક્તિ, શાયિક જ્ઞાનદર્શન અને શીલમાં શ્રમણ ભગવાન્ મહાવીર જ શ્રેષ્ઠ છે
તાત્પર્ય એ છે કે જેમ દાનામાં અભયદાન, સત્યવચનમાં પરપીડા ન ઉત્પન્ન કરનારાં નિરવધ વચન, અને માર પ્રકારનાં તપેામાં બ્રહ્મચય તપ શ્રેષ્ઠ ગણાય છે, એજ પ્રમાણે જ્ઞાતપુત્ર મહાવીર સમસ્ત લેાયમાં શ્રેષ્ઠ છે. ૨૩૫
For Private And Personal Use Only