________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५३०
सूत्रकृताङ्ग सूत्रे
'सुम्मा सभाव' सुधर्मा सभा इव, बहुक्रीडास्थानैर्युक्तत्वात् । 'जह' यथा - सव्व धम्मा' सर्वेऽपि धर्माः 'निव्वाणसेड।' निर्वाणश्रेष्ठा मोक्षमधाना भवन्ति, कुप्रावचनिका अपि निर्माणफलकमेव स्वदर्शनं मुंबते' तथा 'णायपुत्ता' ज्ञातपुत्रात् 'परं' परमधिकम् 'नाणी' ज्ञानी नास्ति सर्वथैव हि भगवान् अपरज्ञानिभ्योऽfaeज्ञानवान अस्तीति ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - पुढोवमे धुणइ विंगयगेही ने सेण्णिहिं कुवइ आसुँपन्ने । तैरिडं समुदं व मेहाभवोघं अभयंकरे वीर अनंतचक्खू | २५ |
C
छाया - पृथिव्युतमो धुनोति विगतगृद्धिः, न सन्निधिं करोत्याशुप्रज्ञः । तरित्वा समुद्रमित्र महाभयम्, अभयङ्करो वीरोऽनन्तचक्षुः ||२५||
जैसे सभाओं में सुधर्मा सभा श्रेष्ठ है, क्योंकि वह अनेक क्रीडास्थानों से युक्त है । अथवा जैसे सभी धर्म मोक्ष प्रधान हैं, क्योंकि कुप्रावचनिक भी अपने दर्शन को निर्वाण रूप फल देने वाला ही कहते हैं, इसी प्रकार ज्ञानपुत्र से अधिक ज्ञानी कोई नहीं है अर्थात् अन्य ज्ञानियों से वही उत्कृष्ट ज्ञानी हैं ||२४||
'पूढो मे' इत्यादि ।
शब्दार्थ - 'पुढो मे - पृथिव्युपमः ' भगवान् महावीरस्वामी पृथ्वीके समान सब प्राणियों के आधार भूत है 'धुगधुनोति' तथा वे आठ प्रकार के कर्मपलों को दूर करने वाले हैं' 'विगमगेही - विगतगृद्धिः, भगवान् बाह्य और आभ्यन्तर वस्तुनों में गृद्धि-आमक्तिरहित है 'आपन्ने - आशुप्रज्ञः' वे शीघ्रबुद्धि वाले हैं 'ण संनिहिं कुब्बइ-न
65
જેમ સભાઓમાં સુધમાં સભા શ્રેષ્ઠ છે, કારણુ કે તે અનેક ક્રીડાસ્થાનાથી યુક્ત છે, અથવા જેમ સઘળા ધર્માં મેાક્ષપ્રધાન છે, કારણ કે કુપ્રાવનિકે પણ પેાતાનાં દર્શનને નિર્વાણુરૂપ ફલ પ્રદાન કરનાર જ કહે છે, એજ પ્રમાણે જ્ઞાતપુત્ર કરતાં અધિક જ્ઞાની કાઈ નથી. તેએ જ સર્વાં કૃદન્ટ જ્ઞાની છે. ારકા पूढे।वमे " धत्याहि
शब्दार्थ - 'पुढो मे - पृथिव्युपमः' लगवान् महावीरस्वामी पृथ्वीसरीमा अधा प्राशियोना आधारभूत ता 'घुणइ धुनोति तथा ते आठ प्राश्ना भने दूर खावाला छे. 'विगयगेही- विगतगृद्धिः' लगवान् मा भने माभ्यन्तर वस्तुओमां वृद्धि सहित रहित ता 'आसुरन्ने - आशुप्रज्ञः' तेथे
For Private And Personal Use Only