________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
५३४
सूत्रकृताङ्गसूत्रे मूलम्-कोहं च माणं च तहेव मायं,
लोभं चउत्थं अज्झत्थ दोसा। एयाणि वंती अरहा महेसी,
न कुम्वइ पावं णे कारवेइ ॥२६॥ छाया-क्रोधं च मानं च तथैव मायां, लोभं चतुर्थ चाध्यात्मदोषान् ।
एतानि वान्त्वाऽहन महर्षि, नकरोति पापं न कारयति ॥२६॥ अन्वयार्थः- (अरहा महेसी) अहमहर्षि भगवान महावीरः (कोहं च माणं च तहेव मायं) क्रोधं च मानं च तथैव मायाम् (चउत्थं लोभ) चतुर्थ लोभम्-कपायमात्रम् (एयाणि) एतान् क्रोधादीन् (अज्झत्थदोसा) अध्यात्म दोषान्-प्रान्तरदोषान् हैं और अनन्नचक्षु हैं अर्थात् उनका केवलज्ञान अनन्त अविनाशी है। भगवान हन सब विशेषगों से सम्पन्न हैं ॥२५॥ 'कोहं च मागं च' इत्यादि।
शब्दार्थ-'अरहा महेपी अरहन्महर्षिः' अरिहंत महर्षि ऐसे श्री महावीर स्वामी कोहं च माणं च तहेव मायं-क्रोधं च मानं च तथैव मानम् ' क्रोध मान और माया 'चउत्थं लोभ-चतुर्थ लोभम् ' तथा चौथा लोभ 'एयाणि--एतानि' इन क्रोधादिरूप 'अज्झत्थ दोमाअध्यात्मदोषान्' अध्यात्म-अपने अंदर के दोषों को 'वंता-वान्त्वा' स्थागकर के 'ण पावं कुइ-न पापं करोति' पाप करते नहीं है ‘ण कारवेइ-न कारयति' और पाको करवाते नहीं हैं ॥२६।।।।
એટલે કે તેમનું કેવળજ્ઞાન અનન્ત (અવિનાશી) છે ભગવાન મહાવીર આ સઘળાં વિશેષણથી સંપન્ન છે. પરા
" काहं च माण च" त्य.8
Avat - 'अरहा महेसी-अरहन्महर्षिः' भति मावि 4 श्री महावीर भाभी कोई च माणं च तहेव मायं-धं च मानं च तथैव मायाम्' ओध, मान, A२ माया 'घउत्थं लोग-चतुर्थ लोभम्' तथा ये थी सो 'एयाणि-एतानि' An या३५ 'अज्झत्थ दोसा-अध्या मदोषान्' ५४याम-मर्थात् पोताना मन होने वता-बान्ता' त्याहारीने ‘ण पाव कु०३इ-न पापं करोति' ५५४२तानथी 'ण कारवेइ-न कारयति' अने पा५ ७२॥५तानथी ॥२६॥
For Private And Personal Use Only