________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
LA
DI-
-
--
-
-
समयार्थबोधिनी टोका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् । ___ भगवान् महावीर स्वामी स्वकीयाऽष्टविधकर्माऽपनेतुं स्त्रिया रात्रियोजनं चपरित्यक्तमान् । तथा तदैव स्वयं तपसि प्रदर्चमानः इहलोकपरलोको स्वरूपतो. हेतुनश्च परिज्ञाय, सर्वाण्यापि सायकऽनुष्ठानानि परित्यक्तवानिति ॥२८॥ __ अथेदानीं सुधर्मस्वामी तीर्थकां गुणान् सम्यक् कथयित्वा, शिष्यानुदिशति-'सोचा य धम्म' इत्यादि। मूलम्-सोच्चा य धम्म अरहंतमास्तियं,
समाहिये अटपओवसुद्धं । तं सदहाणा य जणा अणाऊं, ईदा व देवाहित आगमिस्तंति॥२९॥
तिबेमि॥ छाया-श्रु वा च धर्ममहद्भाषितं, समाहितमर्थपदोपशुदम् । तं श्रधानाच जना अनायुग, इन्द्रा इत्र देवाधिषा अगमिष्यन्ति ॥२९॥
इति ब्रवीमि । __तात्पर्य यह है कि भगवान महावीर स्वामी ने अपने आठ प्रकार के कर्मों को दूर करने के लिए स्त्री लेवन का तथा रात्रिभोजन का स्याग किया। निरन्तर तप में उद्यत रहे। इहलोक और परलोक को स्वरूप और कारणों से जान कर समस्त सावधव्यापारों का परित्याग कर दिया ॥२८॥
सुधर्मा स्वामी तीर्थकर भगवान के गुणों का सम्यक् कथन करके अथ शिष्यों को उपदेश देते हैं-'सोच्चा य धम्म' इत्यादि
शब्दार्थ-'अरहंतभामियं-अहभाषितम्' श्री अरिहंत देव के द्वारा कथित 'समाहितं-समाहितम्' युक्तियुक्त 'अठ्ठपोषसुद्ध-अर्थ
તાત્પર્ય એ છે કે ભગવાન મહાવીર સ્વામીએ પિતાનાં આઠ પ્રકારનાં કને ક્ષય કરવા માટે રાત્રિભોજન, સ્ત્રીસેવન આદિ સાવદ્ય કાર્યોને ત્યાગ કર્યો તથા નિરન્તર તપસ્યા કર્યા કરી. તેમણે આ લોક અને પરાકના સ્વરૂપને તથા કારણેને જા ! લઈને સમસ્ત સાવદ્ય વ્યાપારને પરિત્યાગ કરી નાખ્યા હતા. ૨૮ - મહાવીર પ્રભુના ગુણેનું સમ્યક્ પ્રકારે કથન કરીને સુધમાં સ્વામી પિતાના શિષ્યોને આ પ્રમાણે ઉપદેશ આપે છે. " सोच्चा य धम्म" त्या
साथ-'अरहंतभासिय-अर्हद् भाषितम्' श्री मति २१ पामा मावस 'समाहित-समाहितम्' मुहित युत 'अनुपओवमुबं-बर्षपोष
For Private And Personal Use Only